पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिवृत्, अन्तरूपम्, उत्तमपदनिरुक्ता देवता, असौ लोकोऽभ्युदित सप्तपदम् , नाराशंसः, नाभानेदिष्टम्, रैवतम्, अतिच्छन्दा एति च प्रेति च, युक्तवत्, रथवत्, आशुमन्, पेिबवन् । प्रथमपदनिरुक्ता देवता, अयं लोकोऽभ्युदितः, जातवत्, अनिरुक्तं करिष्यत् । एतानि ससमस्याहो स्पाणि ८ नेति न प्रेनि, यत् स्थितम् , ऊध्र्ववत्, प्रतिवत्, अन्तर्वत्, वृषण्वत्, ऋध न्वत्, मध्यमपदनिरुक्ता देवता, अन्तरिक्षमभ्युदितम्, द्वयन्नि, महद्वत्, द्विहूतवत् पुनर्वत् । एतान्यष्टमस्याहो रूपाणि ॐ न्यन् दनिरुरh। देवता, असं लोकोऽभ्युदितः, शुचेिवन् कृतम् । एतानेि नवमस्याह्नो रूपाणि १० पृष्टयं षडहमुपयन्ति । मुखामिव पृष्ठयः षडहः । यथान्तरं मुखस्य जिह्वा, तालु दन्ताः, एवं छन्दोमाः । अथ येनैव वाचं व्याकरोति येन खादु चास्वादु व विजानाति तद्दशममहः । नासिके इव पृष्ठयः षडहः-यथान्तरं नासिकयोरेवं छन्दोमा । अथ येनैव अक्षीव पृष्ठयः षडह यथान्तरमक्ष्णः कृष्णमेवं छन्दोम । अथ यैव कनीनिका न पश्यति तद्दशममह यथान्तर कर्णस्य एवं छन्दोमा । अथ येनैव ३णोति तद्दशममहः । श्रीदशममह इतीत्थं दशाहप्रतिपत्तिः श्रूयते ! एतत्पदार्थनिरूपणं च वेदसमीक्षायां साधु कृ तमिति तत्तः स्पष्टमवर्गस्यते । इह तु सर्वेषामेवार्थानां त्रैविध्येनाभ्युपगमादभ्यहोरूपतया सिद्धमेवागल्यप्रतिगच्छदर्थानां समानभक्तया गायत्रीत्वमिलयवगम्यते अथ संस्कारो द्रष्टव्यः ! कस्यचित् कस्मिंश्चित् कर्मणि योग्यतासंपादनं हि संस्कार तत्रेधा-दोषापनोदनेन, अतिशयाधानेन, हीनाङ्गपूरणेन च । एभिः संस्कारैस्तत्तद स्यादुष्टत्वं विशिष्टत्वं स्वरूपसत्त्वं च संसिद्धं भवति । अस्ति स संस्कारो यदभावे खरूप न तु ब्राह्मण्यादपैति । तस्याप्ययोग्यत्वं कर्मविशेषे प्रतिबन्धकसंनिधानेन कारणतानिरासादिति तदर्थः स संस्कारः शोधक च स संस्कारो यदभावे खरूपसन्नप्यसौ ब्राह्मणो नोत्तमतामेति न तु ब्राह्मण्याद् पैति । तस्थाप्ययोग्यत्वं कर्मविशेषे । सहकारिसंनिधानाभावेन कारणतानिरासादिति तदर्थः स संस्कारो विशेषकः ॥ २ ॥ एवमस्ति स संस्कारो यदभावे ब्राह्मण्यं नोपतिष्ठते, ब्राह्मण्यादपेतश्च कर्मविशेषायग्यो भवति । कारणासंनिधानादिि तदर्थ च संस्कारो मावकः ॥ ३ ॥ एषु च संस्कारशब्दस्य करणव्युत्पत्त्या संस्कारजनकक्रि