पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ अध्यायः] (१४) बुद्धिः तमणः ऽ• ऽ • 1- तगणः जगणः ऽ • ऽ० - 1• ऽ • - - गु० गु० ऽ- छन्दःशास्त्रम् । यत्रांशु-काक्षेप-विलज्जि-ता-नां ऽ - ऽ- } • ऽ • !- किं बूथ रे! व्योम-वरा म-हासुराः मदीय-बाणत्र-णवेद-ना हि साऽ - जगणः गण गु० गु० -- --- -- Vasavi2016 (सम्भाषणम्) ०९:५६, ३ अक्तूबर २०१६ (UTC) ! • ऽ• +- ऽ• ऽ- 1- 1 - ऽ • ऽ } • ऽ• - ऽ • ऽ • ॥- 1 • ७ • !-- ऽ- ऽ दरीगृ-हृद्वार—विलम्बि-बि-म्बा- तिरस्क-रिण्यो ज-लदा भ-व-न्ति । (कुमारसं० १।१४) एवमन्यान्यप्युपजात्युदाहरणानि कुमारसंभवादिकाव्येषु द्रष्टव्यानि । समवृत्तप्रस्तावे प्रसङ्गादुपजातीनामुपन्यासो लाघवार्थः । केचिदिदं सूत्रं न्यायोपलक्षणापरं व्याचक्षते । तेन वंशस्थ-इन्द्रवंशापादयोरपि संकरादुर्पजातयो भवन्ति । शालिली-वातोर्मपादयोः, अन्येषामपि खल्पमेदानां प्रयोगानुसारेणोपजातयो ज्ञेयाः । ऽ • ऽ • !- यदृच्छ-या किंपु-रुषाङ्ग-ना-नाम् । १. अत्र वंशस्थेन्द्रवंशयोरपि प्रस्तारे कृते चतुर्दशधा उपजातो भवन्ति. तासां स्वरूोदाहरणादीनि यथाक्रमं प्रकाश्यन्तेयथा , -- प्रथमो मेद ! • ऽ • - ऽ • !-- !- ऽ- 3 ततः १२५ स्मरारि-सूनुप्र-तिपक्ष-वर्तिनः । वशस्थम् ऽ • ऽ • 1- + • ऽ • !--ऽ• । • ऽ धुना क-थं विस्मृ-तिगोत्र-रीकृता? ।। (कुमारसं० ) १५४०