पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ अध्यायः ] 1 • ऽ • । - ऽ-ऽ • 1- ) उपेन्द्र!-वज्राधि-ककर्क-श-त्वं अत्र पादान्ते यतिः ।। अत्रोप-जातिर्वि-विधा वि-द-धैः अतः प्र-यत्न्नः प्र-थमं वि-ध्व-या आद्यन्तावुपजातयः ।। ६ । १७ ।। आद्यन्तौ'—इति अनन्तरोक्तौ इन्द्रवज्रोपेन्द्रवज्रयोः पादावाह । तौ यदा विकल्पेन यथेष्टं भवतस्तदा ‘उपजातयैः’ प्रस्तारवशाचतुर्दशप्रकारा जायन्ते । तत्रोदाहरणम् उपेन्द्रवज्रा कथं ग-तास्ते रि-पुदार—णा-याम् ? ॥ तगणः स मानु-षीं मेरु-सखः पि--णां जन्माण नगणः गु० जगणः संयोज्यै-ते तु व्य-वहार-का-ले । तगणः ११९ १. उपजायतश्च प्रस्तारगल्या चतुदश भवन्ति. तन्नामलक्षणोदाहरणादीनि दन्ते यथा- २. ‘प्रयोज्यते तच्यवहारकाले’ इति पाठः । नृपेण पुंरत्र-परीक्ष-णा-ः ।। ‘कीर्ति (१) र्वाणी (२) माला (३) शाला (४) हंसी (५) माया (६) जापा (७) वाला (८) । आद्रो (९) भद्रा (१०) प्रेमा (११) रामा (१२) ऋद्धि (१३) बुद्धि (१४) स्तासां नामानि (प्रा० पि० सू० २॥१२२) (१) कीर्तिः तगणः मु० 3० जगाण द्रा कुं-लस्य स्थ-तये स्थि-ति-ज्ञः ।