पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ अध्यायः ] प्रत्येकमेको गुरुः (ऽ) क्रियते, तत् ‘चूलिका' नाम छन्दः । ‘अन्ते ग्’ इति विशेषोपादा नलामथ्र्यादन्येषां लघुत्वमुक्तं भवति । तेनाद्ये सप्तविंशति (२७) र्लघवः, अन्ते गुरुरेको भवति । द्वितीयेऽप्येकोनत्रिंश (२९) छघवः, अन्ते गुरुचैकः । तत्रोदाहरणम् १. २. ३. ४. ५. ६. ७. ८. ९.. १०.. ११.. १२.१३.१ ४. र-ति-क-र-म-ल-य-म-रु-ति शु-भ-श-श- (?) १५.१ ६.१ ७.१०८.१९.२०.२१.१२.२ ई.२४.२५.२१६.२७.२९. 1- । - ॥- । - 1 - 1- !-- 1- १ म-भि-ह-त-हेि—म-म-इ-सेि म-धु-स-म-ये । १. २. ६. ४. ५. ६. ७. ८. ९.. १०.. ११.. ११.१ ३.१ ४.१५.१६ . छन्दःशास्रम् । प्र-व-स-सि प—थि-क ! वि-र-हि-त ! क-थ-मि-ह तु १७.१८.१९.२०.११.२२.१३.२४.२५.२६.२७.२८.२९.६१. १. १. प-रि-ह्य-त-यु-व-ति-र-ति-च-प-ल-त-या ॥ अन्यैः पुनरन्यथैवेदं सूत्रमधीयते-चूलिकार्धमेकोनत्रिंशदन्ते ग्’ इति । तेषाभ योश्चाप्यर्धयोरेकोनत्रिंशन्मात्रा गुर्वन्ता भवन्ति । तत्रोदाहरणम् ३. ४. ५. ६.. ७.. 1 = ॥- 1 - घः-न-प-रि-म-ल-मि-ल-द-लि-कु-ल-मु-स्वः १५. १ ६.१ ७. १०८.१९.. २०.११.२२.२३.२४.२५.२६.२७.२९. १. २. ३. । - । - ). - । - ऽ ४. ५. ६. ७ . ॥ - - - | । - 1 - 1 - 1-, ८.. ९.. १०.. ११.१२.१ ३.१ ४. रि-त-नि-खि-ल-क-म-ल-म-ल-य-प-व-ने । ! --- 1 - 1 ८.. - । - । - !-- !-- 1-ऽ ९.. १०.. ११.. १२.१ ३.१ ४. । - 1 - 1- । । - । - । ज-न-य-ति म-न-सि श-शि-मु-खि मु-द-म १५. १६.१ ७. १०८.१९. २०.. २१. २२.२३. २४.२५. २६.२७.१९. ति-श-य-मि-ह म-म म-धु-र-य म-धु-ना ॥ अर्धग्रहणादत्र पादव्यवस्था नास्तैि ॥ इदानीं गणमात्राच्छन्दसां गुरुलघुसंख्यापरिज्ञानार्थमिदमाह-- सा ग येन न समा लां ग्ल इति । ४ । ५३ ॥ सा गुरुसंख्या वेदितव्या । येन यावद्भिरक्षरैः । ल लघूनां मात्राणाम् । समाः सम संख्या ग्लो न स्युः । अपि तु न्यूनसंख्या एव । ‘ग्लः’ इत्यक्षराण्यभिधीयन्ते तेषां

  • अतिरुचिरा’ इति संज्ञान्तरं वृत्तरन्नाकरादिषु । २. अत एवैतत्प्रकरणे

‘द्विपात्प्रकरण'मिति निर्दिष्ट रक्षाकरे ।