पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । निवृद्धृहत्या यथा-‘बलं धेहि तनूषु नो (१) बलंमेिन्द्रानलुत्सुं नः (२) । बलं तोकाय तर्नयाय जीवसे (३) त्वं हि बंलदा आसि (४) ॥ ' (ऋग्वेदे-अ० ३ अ० ३ व० २२ मं० ३) निवृत्पङ्कया यथा-‘यचिद्धि संत्यसोमपा (१) अनाशस्ता इव समर्सि (२) । आतूनं इन्द्र शंसय (३) गोष्वधेषु शुभ्रिषु (४) सहखेषु तुवीमघ (५) ।।' (ऋ० सं० १॥२॥२७॥१) निवृत्रिष्टुभो यथा-'इदन्त एकं पर ऊँ त एकं (१) तृतीयेन ज्योतिषा सं वि शस्व (२) । संवेशने तन्व१श्चारुरेधि (३) प्रियो देवानां परमे जनित्रे (४) ।’ (ऋग्वेदे-अ० ८ अ० १ व० १८ मं० १) निवृजगत्या यथा-शतक्रतुमर्णवं शाकिनं नरं (१) गिरों म इन्द्रमुपयन्ति विश्वतः (२) । वाजसनेिं पूर्भिदं तूर्णिमसुरं (३) धामसार्चमभिषाचं स्वर्वेिदम् (४) ॥ (ऋग्वेदे-अ० ३ अ० ३ व० १५ मं० २) साङ्कयायनसूत्रे तु–‘एकेन द्वाभ्यामित्यूनके निचूत्, अतिरिक्त भुरिक्’ (शां० श्रौ० सू० ७॥२७) इति विराट् खराजावप्यत्रैवान्तर्भाविते । भुरिग्गायत्र्या यथा-‘परिं द्युक्षः सन्नद्राय (१) भैरद्वाजं नो अन्र्धसा(२) । सुवानो अर्ष पवित्र आ (३) ॥' (ऋ० सं० ७॥१॥९॥१) भुरिगुष्मिहो यथा-‘अप योरिन्द्वः पापंज (१) आ मतों न शश्रमाणों बिं भीवान् (२) । शुभे यद्युयुजे तविषीवान् (३) ॥' (ऋ० सं० ८॥५॥२६॥३) भुरेिगनुष्टुभो यथा —‘तां म आवह जातवेदो (१) लक्ष्मीमनपगामिनीम्(२) । यस्यां हिरण्यं विन्देयं (३) गामश्धं पुरुषानहम् (४) ।' (ऋ० सं० ४॥४॥३४ परि०२) भुरिग्बृहत्या यथा-‘आ नः स्तोममुपं द्रव (१) द्धेियानो अश्वो न सोतृभि (२) । यं ते स्वधावन्त्स्वद्यन्ति धेनव (३) इन्द्व कण्वेषु रातर्यः (४) ॥ (ऋ० सं० ६॥४॥१४॥५) भुरिकपङ्कया यथा-‘देवीरापो अपान्नपा (१) द्यो व ऊर्मिर्हविष्य (२) इन्द्रि यावन्मदिन्तमः (३) । तं देवेभ्यो देवत्रा दत्त (४) शुक्रपेभ्यो येषां भागःस्य (५) ॥' (शु० य० ६॥२७) भुरिकत्रिष्टुभो यथा-*प्र ऋभुभ्यों दूतमेिव वाचमिष्य (१) उपस्तिरे चैर्तरी धेनुमीळे (२) । ये वार्तजूतास्तरणिभिरेवैः (३) परि द्यां सद्यो अपसो बभूवुः (४) ।’ (ऋग्वेदे-अ० ३ अ० ७ व० १ मं० १ ) भुरिग्जगत्या यथा-हयो न विद्वाँ अंयुजि स्वयं धुरि (१) तां वहामेि प्रतरं णीमवस्युर्वम् (२) । नास्या वश्मि विमुचं नावृतं पुर्न (३) द्विान्पश्रःपुंरत ऋजु नेषति (४) ॥' (ऋग्वेदे-अ० ४ अ० २ व० २८ मं० १ )