पृष्ठम्:चोरचत्वारिंशी कथा.pdf/34

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवेशात्समनन्तरमेव सर्वैरपि युष्माभिः प्रधानचत्वरे समागन्तव्यम् । अस्मिन्नन्तरे शुभवृतस्याहारकेणानेन सहचरेण सार्ध नगरं प्रविश्य तढ़ेह द्रक्ष्यामि । अनन्तरकरणीयं च निश्वेष्यामि । ४. एष विधिः--* प्रशस्यतरः '-इति सर्वैरप्यभिनन्दितः । अचिरेणैव ते गमनोद्यता बभूवुः । अथ यथासंकल्पं द्विशख्रिशो वा विभक्ताः प्रथमगणादनन्तरं द्वित्रैः क्षणैर्द्वितीयो गणः, ततश्च तावतैव समयेन तृतीयः, ततोऽपि तथैव चतुर्थः, एवं क्रमेण प्रस्थाय सर्वेपि ते विभिन्नैर्वत्र्मभिर्विभिनकाल नगरं प्राविशन्। येन जनानां शङ्काविषयतां नापनाः । अथ नेता तेन वातहरेण सह तां गृहवीथिमाससाद, यत्रालिपर्वणी गेहमवर्तत। अथ तैौ मारजन्या त्रिशूलेनाङ्कितद्वाराणां गृहाणां प्रान्तगतमेकं प्राप्तौ । मदङ्कितमेवेदम्-इति भ्रान्त्या मत्वा दूतः सद्म तन्निर्दिश्य नायकं सैवैरं बभाषे- इदं तद्भेहमिति । ५. किन्तु तद्रुहस्य पुरस्तो न व्यलम्बेताम्- नावां जनस्य शङ्काभाजनं भवेव-इति । अथ किंचित्पुरो गत्वा, अनन्तरे गृहे तदेव लक्ष्म लक्षयित्वा नायको दूतमप्राक्षीत्- भद्र, कतरक्तद्वृहम् ? एतद्वा पूर्वे वा ? इति । स तु तद्रुहद्वयं तुल्याङ्कं प्रेक्ष्य विस्मयं जगाम । भूयश्च पुरो गत्वा, अनन्तरं गेहम्, तस्याप्यनन्तराणि कानिचित्, ततोऽपराण्यपि कतिचित्, तदेकचिहचिहितानि निरूपयामास । बलवद्विस्मयाक्रान्तहृदयश्च किंवत, व्यतामूढः संजातः । ६. अथासी नायक सशपर्थ प्रोवाच- मयैकस्मिलेव गेहे चिह्न निर्मितमू । शेषेषु तु गृहेषु ततुल्र्य चिह्न केन विहितमू-इति न जाने । ്യ चिहानां च सर्वथा सदृशल्वानैनिर्मित चिहमेव नालमस्मि ज्ञातुम् ।