पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धिस्थानम् । Devereau प्रथमोऽध्यायः । प्रश्नस्य यद्यप्यवकाशो नास्ति यतो हिनासाध्यागदाः प्रोक्तेन यथावं क्रियमाणेन भेपजेन प्रशाम्यति तथाप्यसम्यक् मे- कल्पनासिद्धिः। पज एव यथावं मेपजाभिधानादयं प्रश्नो बोद्धव्यः ॥२-४॥ अथातः कल्पनासिद्धिं व्याख्यास्यम इति हमा पुनर्वसुस्तन्त्रविदाह तस्मै ह भगवान् आत्रेयः॥१॥ सर्वप्रजानां हितकाम्ययेदम् । कल्पस्थानानंतरं पारिशेप्यादेव सिद्धिस्थानमभिधीयते । ज्यहावरं सप्तदिनं परंतु सिद्धरभिधायक स्थान सिद्धिस्थानम् । सिद्धिशब्देन चेह चम स्निग्धो नरः स्वेदयितव्य इष्टः ॥५॥ नादीनां वमनाद्यसम्यग्योगजन्यानां व्यापदां भेपजस्य सा- कल्पनाशब्देनेह पंचकर्मागकल्पनोच्यते तेन पंचकर्मा- ध्यतारूपा सिद्धिरुच्यते एवंभूतसिद्धिकारणाऽभिधायकतया गन्नेहखेदप्रयोगमेवाह-व्यहावरमित्यादिप्रथमप्रश्नस्योत्तरम् । चैतत्सिद्धिस्थानमुच्यते । किंवा कार्यकारणयोरभेदोपचारात् व्यहावरमिति व्यहेण ध्यहं वा व्याप्य क्रियमाणलेहनेन सिद्धिशब्देनेहसिद्धिकारणान्येव वमनादीन्युच्यते । उक्तंहि- सम्यक्प्रयोगं चैव कर्मणां व्यापनानां च साधनानि सिद्धि- दिन व्याप्य स्निग्धः । परमिति स्नेहप्रकर्षकालावधिना सप्त- अवरं यथाभवतीतिमहावरं निग्धः । सप्तदिन मिति सप्त- पूपदेश्याम इति । न चैवं सिद्धिस्थानसंज्ञाव्युत्पत्त्या चिकित्सा. स्थानादीनामपि सिद्धिस्थानसंज्ञाप्रसक्किद्भावनीया यतः इयं दिनं व्याप्य निग्धः। ततश्च कालोत्कर्पात् क्रियमाणशोध- संज्ञाऽत्रैव योगरूढ्या वर्तते नान्यत्र ॥ सिद्धिस्थानामिधानेऽपि पहेनिन्धः संस्वेदयितव्य इत्यर्थः ॥ ५ ॥ नांग स्नेहनपक्षे सप्तदिनं यायनिग्धः । कालाप्रकर्षपक्षे तु सकलसिद्धिस्थानापेक्षणीयपंचकर्मकल्पनाद्यमिधायकतया प्रा- धान्यादादी कल्पनासिद्धिरेवोच्यते ॥१॥ नातम्परं स्नेहनमादिशन्ति सात्स्थी भवेत्सप्तदिनात्परं तु । का कल्पना पञ्चसु कर्मसूक्ता क्रमश्च कः किं च कृताकृतेषु । स्नेहोऽनिलं हन्ति मृटुं करोति लिङ्गं तथैवातिकतेपु सङ्ख्या देहं मलानां विनिहन्ति सङ्गम् । का किं गुणा: केषु च का च वस्तिः॥२॥ स्निग्धस्य सूक्ष्मेप्षयनेपु लीनं किं वर्जनीयं प्रतिकर्मकाले खेदस्तु दोपं नयति द्रवत्वम् ॥ ६॥ कृते कियान्वा परिहारकालः। उत्कसप्तदिननेहनकालानतिक्रमं सोपपत्तिकमाह-नातःपर- प्रणीयमानश्च न याति बस्तिः मित्यादि-अतःपरमिति सप्तदिनात्परम् । कुतो नादिशंती- केनैति शीघ्रं सुचिराच्च केन ॥३॥ साह-सात्म्यीभवेदित्यादि । सप्तदिनात्परेण क्रियमाण- साध्या गदाः स्वैः शमनैश्च केचि- नेहः सप्तरात्रप्रयोगेण सात्म्यीभूतखान नेहनमधिकं शरीरे कस्मात्प्रयुक्तैर्न शमं ब्रजन्ति । करोतीत्यर्थः । तेन यावन्मात्रस्नेहप्रयोगेण सप्तदिनोपयुक्तेन प्रचोदितः शिष्यवरेण सम्य- स्नेहनं न वृत्तं सा मात्रा सात्म्यीभूतैव । अधिकमात्रा या सा- गित्यग्निवेशेन भिपग्वरिष्ठः॥४॥ म्यतामागता सा सप्तरानात्परेणापि कर्तव्यैव । वैद्यास्तु सप्त- अत्र का कल्पना इत्यादीन् शिष्यस्य द्वादशप्रश्नानभिनि- | राबादस्निग्धे पुरुपे किंचिद्विश्राम कृला पुनरधिकमात्रया वेश्य तान्यथाक्रमं ज्याचष्टे प्रश्नानुगुणगुरुबुद्धिप्रकाशार्थम् । स्नेहं प्रयुज्यंते । एतच त्र्यहनेहनं सप्तरानलेहनं च मृदुर- यदुक्तं भरद्वाजे-"अप्रदुष्टेन भावेन प्रसन्नेनांतरात्मना । शि- कोष्ठविपयभेदेन । यदुक्तं-"मृदुकोठास्त्रिरात्रेण निहत्य- प्येण सम्यक्पृष्टस्य गुरोर्बुद्धिः प्रकाशते इति” । अत्रं का | च्छोपसेवया । नियति ऋरकोष्ठस्तु सप्तरात्रेण मानवः इति"। कल्पना कर्मसु पंचसूक्ता इति प्रथमः प्रश्नः । क्रमश्च क इति ननु यदि क्रूरकोष्टतु सप्तरात्रेण निह्यतीति व्यवस्था तत्क- द्वितीयः । किंच कृताकृतेषु लिंगं तथैवातिकृतेपु इति तृतीयः। श्रमिह "नातःपरं स्नेहनमादिशंती"त्यनेन . सप्तरात्रेणाप्यने. संख्या का इति चतुर्थः । किं गुणो वस्तिरितिपंचमः । केषु च | हनमुच्यते । ब्रूमः सत्यं क्रूरकोष्ठः सप्तरात्रेणैव लिह्यति पर कश्च पस्तिरिति षष्ठः । कि वर्जनीयं प्रतिकर्मकाले इति सप्तमः। क्रूरकोष्ठतामपेक्ष्य कृतया स्नेहमानया नियति .यदा तु ही- कृते कियान वा परिहारकाल इत्यष्टमः । प्रणीयमानश्च नयाति | नमात्रा प्रयुज्यते तदा सप्तरात्रेणापि न नित्यति । यदुक्तं केन वस्तिरिति नवमः। केनैति शीघ्रमितिदशमः । सुचिराच- तंत्रांतरे---"त्रिषण्णवरात्रेण स्नेहपानं विधीयते" इत्यनेन स- केनैतीत्येकादशः । साध्या इत्यादिको द्वादशः । साध्या इत्यादि । तरानादूर्द्धमपि स्नेहनं विहितं तदाचार्यानमिमतमेव ।