पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंवलिता। ३ समुद्रक्षितीशः" "आपाटलीपुत्रादृष्टो देव" इत्यादौ । इहापि । यथोक्तम् “ऐश्वर्यस्य समस्तस्य धर्मस्य यशसः श्रियः । ज्ञान- च तथा । क्रियायोगविरहे "उपसर्गाः क्रियायोग" इति नि-वैराग्ययोश्चय पण्णां भग इतना" ॥ भनेरपत्यमात्रेयः। यमात आइ उपसर्गत्वं न स्यात् । ततश्चानुपसर्गेणाडा व्यव- अनेन विशुद्धबंशत्वं दर्शितं भवति । धानात् वेरुपसर्गता न स्यात् । येनाव्यवहितः खजातीयव्य- थहितो या धातोरुपसर्गो भवति । व्याडोरप्युभयोरनुपस- प्यसूत्रं, प्रतिसंस्कर्तृसूत्रं, एकीयसूत्रम् । तत्र गुरुसूत्रं यथा- अनान्ये वर्णयन्ति । चतुर्विधं सूत्रं भवति-गुरुसूत्रं, शि- पात्वे तरसंवन्धोचितभूरिप्रातिपदिककल्पनागौरवप्रसन्नात् । | "नैतमुद्धिमता द्रष्टव्यमग्निवेश" इत्यादि । प्रतिसंस्कर्तृसूत्र तस्मात् क्रियायोगित्वमेवाडो न्याय्यम् । अथ, अतः, दीर्घ, यधा-“तमुवाच भगवानानेयः" इत्यादि । शिप्यसूनं जीवितीयं, अध्यायं, बि, आ, ख्यास्याम इत्यष्टपदत्यम् ॥ १॥ यथा-'नैतानि भगवन्पश्चकपायशतानि पूर्यन्ते” इत्यादि । इति ह माह भगवानानेयः ॥२॥ एकीयसूत्रं यथा-"कुमारस्य शिरः पूर्वमभिनिर्वतते इति कुमा- ननु खलु कथममिवेशः सकलपदार्थाशेपज्ञानव्याख्येयमा- रशिरा भरद्वाजः" इत्यादि । तेनाद्यं व्याख्यानप्रतिज्ञासूत्रं गुरो- चुर्वेदं व्याख्यास्यति । यतो न खूपजादीनामशेषविशेपः | रेच, शिष्यस्यामिवेशस्य व्याख्यानेऽनधिकारत्वात् । द्वितीय सूत्रं प्रत्यक्षज्ञेयः । सर्वपदार्थानां प्रत्यक्षाविषयत्वात् । अन्धयच्यति- प्रतिसंस्कर्तुः । इतिशब्देन च प्रकारवाचिना “दीर्घजीवितीयं रेकाभ्यां तु सर्वपदार्थावधारणं दुष्करमेव । यत एकमेव मधु | व्याख्यास्याम” इति परामृदयते । तेनाह सेति भूतानद्यतन- सरूपेण जीवयति मारयति चोष्णं समवृतंच, कफप्रकृतहित- | परोक्ष एव भवति प्रतिसंस्कर्तारं प्रत्यायोपदेशस्य परोक्ष- नहितदातप्रकृतेः, आनूपे सात्म्यमसात्म्यं मरी, शीते सेव्य-त्वात् । अनेन न्यायेन च “तमुवाच भगवानात्रेयः” इत्या- मसेव्यं ग्रीष्मे, हितमबुद्ध वृद्ध बाहितं, अल्पं. गुणकर आया- दावपि लिविधिरुपपन्नो भवति । सुश्रुते च "यथोवाच भग- धकरमत्युपयुक्तं, आमतां गतमुदरे उपक्रमविरोथित्यादति- वान् धन्वन्तरिः" इति प्रतिसंस्कर्तृसूत्रमिति कृत्वा टीकाकृता विभ्रमकरम् । कोकमाचीयुक्तं च मापकं पर निकुचेन सहो- लिड्विधिरुपपादितः । अत्र नूमः। यत्तावदुक्तं शिष्यस्याग्निवेशस्य पयुक्त मरणाय अथवावलवर्णवीर्यतेजोऽपघाताय भवतीत्येव- व्याख्यानानधिकारादिदं गुरोः सूत्रम्, तन्न । नहि जात्या मादि तत्तद्युक्तं ततच्छतशः करोति । अतएव एकस्यैव म- गुरुत्वमस्ति । यतः स एवात्रेयः खगुरुमपेक्ष्य शिष्यः । धुनोरूपं यदानेन प्रकारेण दुरधिगम, तदान कैव कथा | अग्निवेशादीनपेक्ष्य गुरुः । एवमग्निवेशोऽपि प्रन्थकरणकाले निखिलपदार्थाशेपविशेषज्ञानस्य . । अजानंश्च व्याचक्षाणः खबुद्धिस्थीकृतात् शिष्यान् प्रति गुरुरिति न कश्चिद्दोषः । कथमुपादेयवचन इति कृत्वा गुरोराप्तात्मतिपनं प्रतिपाद- यत्पुनर्द्वितीयसूत्रस्य प्रतिसंस्कर्तृसूत्रतया भूतानद्यतनयरोक्षे यिष्याम इति दर्शयन् तामिमां शहां निराचिकीर्षुर्गुरूक्तानु | लिड्विधिरुपपद्यते । तत्र विचार्य, किमिदं द्वितीयं सूत्रं पूर्व- वादरूपतां खग्रन्थस्य दर्शयन्नाह इति ह माह भगवा- वाक्यैकतापन्नं न वा । यद्येकवाक्यतापनं तदा सुश्रुते- नाय इति। तथा व्याख्यास्यामो यथोवाच धन्वन्तरिरिति योजनीयम्, अत्र इतिशब्दो वक्ष्यमाणार्थपरामर्शकः । हशब्दोऽवधा- तथाच व्याख्यास्याम इति क्रियैकवाक्यतापनं उवाचति पदं न रणे । यथा “न ह वै शरीरस्य प्रियाप्रिययोरपहातति" भिन्नकर्तृकं भवितुमर्हति । तथाच कुतो लिविधिः । अथ इति । अत्र न ह इति नैवेत्यर्थः । अत्र "स्साह" इतिशब्द- नेकतापनं तदा गौरश्वः पुरुषो हस्तीतिवन्नार्थसझतिः । किंच प्रयोगेण भूतमात्र एव लिडर्थे . "लट् स्मे” इति लट् न नानाश्रुतपरिपूर्णकण्ठः शिष्यो जतूकर्णः प्राअलिरधिगम्यो- यत्तु जतूकर्णादौ प्रतिसंस्कर्तृश्रुतिगन्धोऽपि नास्ति । तत्फयं भूतानद्यतने परोक्षे।आत्रेयोपदेशस्याप्रिवेशं प्रत्यपरोक्षत्वात्। यथा च भूतमात्रे लिड् भवति तथाच दर्शयिष्यामः । भा! याच” इत्यादी लिविधिः । अनेन न्यायेन चरकेऽपि प्रति- पूजितं ज्ञानं, तद्वान् । गथोक्तम् “उत्पत्तिं प्रलयं चैव भूता- संस्कर्तृसूत्रपक्षे लिड्डिधिर्नास्ति, तस्मान्सरकेऽग्निवेशः सुश्रुते नामागतिं गतिम् । वेत्ति विद्यामविद्यां च स याच्यो भगवा- सुश्रुत एव सूत्राणां प्रणेता कचित् किंचिदर्थ स्तोतुं निन्दितुं निति” । यदि वा भगशब्दः' समस्तैश्वर्यमाहात्म्यादिवचनः। वा आख्यायिकारूपं पुराकल्पं दर्शयन् किमपि सूत्रं गुरु- तानुवादरूपतया किमप्येकीयमतानुवादरूपतया लिखति।प्र- १ काकमाची मधुना, पकै निकुचं मापेण, मकं निकुंचं मधुना | तिसंस्कर्ता त्वयं ग्रन्थं पूरयति तदाद्यग्रन्थकर्तृतयैव । लिविधिस्तु सोपयुक्तं मरणायेति योजना । यथाह वाग्भटः "मापसपक्षी- | भूतानद्यतनमात्र एव छन्दोविहितो भाषायामपि वर्णनीयः । रदध्याज्यैलाकुचं फलम् ॥ कणोषणाभ्यां मधुना काकमाची गुडेन अन्यथा उवाचेति पदं जतूकर्णादौ न स्यात् । तत्र च हरि- वा ॥ चरके तु-न वास्तुशाकं न लियाचं पकं मधुपयोभ्यां सहो- वंशे धौम्योपाख्याने “मामुवाच" इति । तथा "अह वाच" पयोज्यम् ॥ उदाहरणोद्धृतमधुविवेचनप्रकरणे माघकविवेचनमसंगतं । इति च न स्यात् । यथा “स मामुवाचाम्बुचरः कूर्मों मानु- तथाच व्युत्पत्त्यापि न समीचीनं तथा मायकस्य काकमाच्या सहोप- पदेहधृक् । किमाश्चर्य मयि मुने धन्यश्चासि कथं विभो"। योगोपि शान्ने अदृष्टः तसादुपरिस्था टीका भ्रमप्रमादयुक्तेति भाति । '१'कामस्वाथ प्रयतस्य' इति पाठः।