पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता श्रीचक्रदत्तव्याख्यासंबलिता -opepe पुस्तकालय-विभाग सूत्रस्थानम् । साईट भायर्वेदिक कोलेज, जयपुर प्रथमोऽध्यायः १ मौपधाद्यर्थरस तथा तन्त्रप्रवृत्यप्रयोजनवदायुर्वेदागमादेरभि- धायक दीर्घजीवित्तीयमध्यायमभिधातुमारब्धवान् । अथातो दीर्घजीवितीयमध्यायं व्याख्यास्यामः ॥ १॥ श्रोतृजनप्रवृत्तिहेत्वभिधेयप्रयोजनसंवन्धोपदर्शक श्रोतृवु- गुणत्रयविभेदेन मूर्तित्रयमुपेयुपे । द्धिसमाधानाय व्याख्यानप्रतिज्ञापरमष्टपदं अष्टसंख्यया मङ्ग- अयीभुवे निनेत्राय त्रिलोकीपतये नमः ॥ लत्वेनादौ सूत्रं निवेशितवान् “अथातो दीर्घजीवितीयम- सरस्वत्यै नमो यस्याः प्रसादात्पुण्यकर्मभिः । ध्याय व्याख्यास्यामः" इति । यतो निरभिधेये सप्रयोजने कच- बुद्धिदर्पणसंकान्तं जगद्ध्यक्षमीक्ष्यते ॥ टतपादौ साभिधेये वा प्रयोजनशून्ये काकदन्तपरीक्षादौ प्रेक्षा- ब्रह्मदक्षाश्विदेवेशभरद्वाजपुनर्वसु-। वतां प्रवृत्तिोंपलभ्यते, तेनादावभिधेयप्रयोजनेऽभिधातव्ये । हुताशवेशचरकप्रभृतिभ्यो नमोनमः ॥ यदुक्तं "अभिधेयफलज्ञानविरहस्तिमितोद्यमाः । श्रोतुमल्पमपि पातालमहाभाष्यचरकप्रतिसंस्कृतैः। प्रन्धं नाद्रियन्ते हि साधवः" । अभिधेयवत्वप्रयोजनवत्त्व- मनोवाकायदोपाणां इत्रेऽहिपतये नमः॥ निर्वाहार्थ चाभिधेयशास्त्रयोरभिधानाभिधेयलक्षणः संवन्धः नरदत्तगुरूद्दिष्टचरफार्थानुगामिनी। प्रयोजनशास्त्रयोध साध्यसाधनभावलक्षणोऽभिधातव्यः । क्रियते चक्रदत्तेन टीकायुर्वेददीपिका ॥ तत्रेहाभिधेयं हिताहितादिरूपेणायुः । वक्ष्यति हि “हिता- सभ्याः सद्गुरुवावसुधास्रुतिपरिस्फीतश्रुतीनसि वो हितं सुखं दुःखमायुस्तस्य हिताहितम् । मानं च तच्च यत्रो- नालं तोपयितुं पयोदपयसा नाम्भोनिधिस्तृप्यति । कमायुर्वेदः स उच्यते” इति । अत्र च सर्वाभिधेयावरोधो व्याख्याभासरसप्रकाशनमिदं त्वस्मिन्यदि प्राप्यते यथास्थानमेव व्याकरणीयः। प्रयोजनं धातुसाम्यम् । यथोक्तं कापि कापि कणो गुणस्य तदसौ कर्णे क्षणं दीयताम् । “धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्" इति । संव- इह हि धर्मार्थकाममोक्षपरिपन्थिरोगोपशमाय ब्रह्मप्रभू- | न्धोऽप्यायुःशास्त्रयोरभिधानाभिधेयलक्षणः। प्रयोजनेन च धा- तिभिः प्रणीतायुर्वेदतन्त्रेष्वतिविस्तरत्वेन संप्रति वर्तमानाल्पायु- तुसाम्येन सममस्य शानस्य हेयोपादेयज्ञानावान्तरच्यापारस्य र्मेधसां पुरुपाणां न सम्यगर्थाधिगमः । तदनधिगमात्र तद्वि- | साध्यसाधनभावलक्षणः । तदेतत्सर्व दीर्घजीवितीयमिलनेन हितार्थानामननुष्ठाने "तथैवोपप्लवो रुजा"मिति मन्वानः परम- पदेन दीर्घजीवितीयशब्दमधिकृत्य कृतप्रयोजनाद्यभिधायक- कारुणिकोऽत्रभवानग्निवेशोऽल्पायुर्मेधसामपि सुखोपलम्भार्थ | "धातुसाम्यक्रिया चोक्ता" इत्यादिवाक्याभिधायकेन दर्शितं नातिसङ्केपविस्तरं कायचिकित्साप्रधानमायुर्वेदतन्त्रं प्रणेतुमार-मन्तव्यम् । ब्धवान् । तस्मिंश्च श्लोकनिदानविमानशारीरेन्द्रियचिकित्सित- ननु प्रयोजनाभिधानं शास्त्रप्रवृत्त्यर्थमिति यदुक्तं तन्न कल्पसिद्धिस्थानात्मकेऽभिधातव्ये निखिलतन्त्रप्रधानार्थाभि- युक्तं । यतो न प्रयोजनाभिधानमात्रेण प्रयोजनवत्तायधार- धायकतया श्लोकस्थानमेवाग्रे वक्तव्यममन्यत । वक्ष्यति हि | णम् । विप्रलंभकसंसारमोचनप्रतिपदाकादिशास्त्रेषु प्रयोजना- "लोकस्थानं समुद्दिष्टं तन्त्रस्यास्य शिरः शुभम् । चतुष्काणां भिधानेऽपि निष्प्रयोजनत्वदर्शनात् । अथ मन्यसे, आप्तन- महार्थानां स्थानेऽस्मिन्संग्रहः कृत" इति । योजनाभिधानमेतत् । तत्कुतोऽयथार्थत्वम् । ननु भो कथ- तत्र च सूत्रस्थानेऽप्युत्पन्नरोगग्रहणे त्वरया रोगोपघाति- | मयं प्रयोजनाभिधायी आप्तः । तदभिहितशास्त्रस्य यथार्थ- भेपजाभिधायिचतुष्केऽभिधातव्ये निखिलतन्त्रवीजभूतहेतुलि- त्वादिति चेत्, हन्त न यायच्छास्त्रस्य प्रयोजनवत्त्वावधारणं