पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ४] चक्रदत्तव्याख्यासंचलिता। 1 न्यासाद्य प्रतिरुध्यते । ततस्तेषां स्थैर्यमसाध्यतां वा | युक्ताः सन्तीत्यर्थः । किंवा चैपम्चे सति क्वचिदयोश्चक्वचिन्न- जनयति प्रकृतिविकृतिभूतत्वात् ॥९॥ याणां क्षचिश चतुर्णा गुणानां वृद्धिर्भवतीति दर्शयति । तेन सन्निपाते मेलके । प्रकोपमापद्यते इति प्रमेहकरणायो- । गुणसंख्योत्कर्पापकर्पाद्धानिवृद्धी हये। नचेह श्वेतादिदशगुण- चतो भवतीति । कुतः प्रमेहकरणायोद्यतो भवतीत्याह- योगात् यथासंख्यं दश प्रमेहाः, किंतु व्यरतसमस्तगुणयो. प्रागतिभूयस्त्रात् । प्रागित्युत्पादकालएव । यस्मात्प्रमेहकरणं गाच, अतएवाह-~-"येन गुणेन एकैकेनानेकेन वा" इ. प्रत्यभिभुखो भूयांश्च कफो भूतः, तत इत्यर्थः । प्रमेहनिदानेन | त्यादि । सान्द्रप्रसादशब्देनैक एव गुणो गणनीयः । सान्द्र- हि कफोऽयं प्रमेहकरणाभिमुखो जनितो भूरिश्च । ततो भूय- मेहव्यपदेशस्तु सान्द्रप्रसादगुणकदेशोद्भूतत्वेन ज्ञेयः । तत्स- स्वात्, तथा प्रमेहकरणशक्तियोगाच तथा प्रकुप्यतीति माख्यमित्यादौ तत्समाख्यं वा तद्गौणं वा नामविशेष प्राप्नो- युक्तम् । विसृप्ति विसरणम् । मेदसश्च गुणानां गुणैः समा- | तीति योजनीयम् । तद्गुणस्य समा आख्या यस्य तत्समाख्य नगुणभूयिष्टवादित्यादि ।- मेदसो गुणानां मधुरस्नेहगौरवा- नाम, यथा--शीतमेहशुक्रमेहसान्द्रमेहेषु । अत्र हि शीता- दीनां श्लेष्मणो गुणैर्गुरुशीतादिभिर्भूरिसामान्यादित्यर्थः । समानं दिगुणाख्ययैच मेहा व्यपदिश्यन्ते । इतरेयु तु उदकमेहादिषु हि समानैमिलतीति भावः । विकृतत्वादितिवचनेन, प्रकृतेन न श्वेतादिगुणसंज्ञातुल्यं नाम, किंतर्हि श्लेष्मण एच गुणयु- लेप्मणा संवन्धो मेदोदूपको न भवति, किन्तर्हि विकृतेन- तोदकादितुल्यत्वेन गुणयोगप्रवृत्तलागौणमुदकमेह इति । अ- वेति दर्शयति । अतिप्रमाणयुद्धत्वादिति अतिशयितप्रमाण-च्छसितशीतादिकफगुणयोगाद्गीणमुदकमेह इति नाम भवति । योगेन वृद्धत्वात् । न गुणातिमात्रेण वृद्धमिह, फिन्तर्यवय- एवमन्यत्राप्यनुसरणीयम् । उदकादयस्विह कफगुणमेलक- चोपचयेनेत्यर्थः । पूतिमांसवत्यः पिडकाः पूतिमांसपिडकाः । लक्षणार्थाः तत्तत्कफगुणयुक्ता उपात्ताः संज्ञाकरणार्थ विशेप- अप्रकृतिभूतत्वादिति मांसप्रदोपेण नानाविधशराविकादिजन- विज्ञानार्थी भवन्तीति परस्परभिन्नलक्षणप्रतिपादका इ. कत्वशतित्वादितीह वोद्धव्यम् । तेन, अप्रकृतभूतलादिति- खधः ॥ १०-११॥ वचनं हि विशेपार्थवान पुनरुक्तम् । आसाद्य प्रतिरुध्यत दश प्रमेहाः साध्याः समानगुणमेदःस्थानक- इति गत्वावतिष्ठते । प्रकृतिविकृतिभूतत्वादिति प्रकृतिभूतैर्गुणैः । त्वात् कफस्य प्राधान्यात्समक्रियत्वात् ॥ १२ ॥ संवेरेव विकृतत्वात् । सर्वएवं यस्माच्लेष्मणो गुणाविकृतास्त- | तन श्लोकाः श्लेष्मप्रमेहविज्ञानार्था भवन्ति- स्मात्प्रकोपप्रकर्पात स्थिरो भवति, अतिप्रकत्त्विसाध्य इ. | अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम् । त्यर्थः । किंचा प्रकृतिभूतः श्लेष्मा समाने दूष्ये मेदोक्सादी, लेप्मकोपानरो मूत्रमुदमेही प्रमेहति ॥ १३ ॥ विकृतिभूतश्चासमाने शोणितादी, तेन, समानासमानत्वादि- | अत्यर्थमधुरं शीतमीपत्पिच्छिलमाविलम् । त्यर्थः । तथाच समानदृष्यप्राप्त्या चलित्वमसमानदूप्यप्राप्त्या काण्डेचुरलसङ्काशं श्लेष्मकोपात्प्रमेहति ॥ १४ ॥ विरुद्धोपक्रमत्वं कफस्य भवति । ततश्च स्थैर्यमसाध्यता वा यस्य पर्युपितं मूत्रं सान्द्रीभवति भाजने । युक्त्येति मन्तव्यम् ॥ ९॥ पुरुपं कफकोपेन तमाहुः सान्द्रमेहिनम् ॥ १५ ॥ शरीरक्लेदस्तु श्लेष्ममेदोमिश्रः प्रविशन् मूत्रा- यस्य संहन्यते मूत्रं किंचित्किंचित्प्रसीदति । शयं मूत्रत्वमापद्यमानः श्लैपिमकैरेभिर्दशभिर्गुणै- | सान्द्रप्रसादमेहीति तमाहुः श्लेष्मकोपतः ॥ १६ ॥ रुपसृज्यते । वैपम्ययुक्तैः । तद्यथाश्वेतशीतमू | शुक्लं पिटनिभं मूत्रमभीक्ष्णं यः प्रमेहति । तपिच्छिलाच्छस्निग्धगुरुप्रसादमधुरसान्द्रमन्दै, पुरुषो कफकोपेन तमाहुः शुक्लमेहिनम् ॥ १७ ॥ अत्र येन गुणेनैकेनानेकेन वा भूयस्तरमुपसृज्यते, शुक्राभं शुक्रमिनं वा मुहमहति यो नरः । तत्समाख्यं गौण नामविशेपं प्राप्नोति ॥१०॥ शुक्रमेहिनमाहुस्तं पुरुपं श्लेष्मकोपतः ॥ १८ ॥ ते तु खल्यिमे दशप्रमेहा नामविशेषेण भवन्ति, | अत्यर्थशीतमधुरं मूत्रं मेहति यो भृशम् । तद्यथा-उदकमेहश्चेभुवालिकारसमेहश्च सान्द्रमेहश्च | शीतमेहिनमाहुस्तं पुरुपं श्लेष्मकोपतः ॥ १९ ॥ सान्द्रप्रसाद हश्च शुक्लमेहश्च शुक्रमेहश्च शीतमे | मूर्तीन्सूत्रगतान्दोपानणून्मेहति यो नरः । हश्च सिकतामेहश्च शनैर्मेहश्चालालमेहश्चेति ॥११॥ | सिकतामेहिनं विद्यान्नरं तं श्लेप्मकोपतः ।। २० ।। मन्दं मन्दमवेगंतु कृच्छ्रे यो सूत्रयेच्छनैः । संप्रति यथा कफमेहाः कफगुणयोगाद्दश भवन्ति, तथा माह-शरीरेत्यादि ।-वैपम्यमिह वृद्धिकृतमेव वेदितव्यम् । शनैर्मेहिनमाहुस्तं पुरुपं श्लेष्मकोपतः ॥ २१ ॥ क्षयरूपवैपम्यस्य एवरूपव्याध्यजनकलात् । वैपम्यएव वृद्धवृ- तन्तुबद्धमिवालालं पिच्छिले यः प्रमेहति । इतरलादिना हानिवृद्धी योद्धव्ये । तेन, श्वेतादिगुणवृद्धा ये शु- आलालमेहिनं विद्यात्तं नरं श्लेष्मकोपतः ॥२२॥ क्रमेहादय उत्ताः, तेप्नपीतरे श्लेष्मगुणा हानिद्धिरूपवैपम्य उदकोपममिति उदकवर्णादितुल्यम् । ननु इचवालिका-