पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
3
पालकाण्डम् ।


पावरतालाइ । दन्मवे हम्ब निईप रातीति उन्नर । पाटन्दरोऽस्वा सरम्भ' बमरशेपश्च । विहत्यरत एमिति विना प्रमहा । "विनोऽन्तराय प्रत्यूह' इस- र । 'पनी कपिधानम्' इति बप्पलय । त एवाय पर्वतारोपा मेवे मिदा- णे शतधारघुरघर बनातानमारम् । सपनिम्नविनाशकामस्थ । घरेव धुरा । आप बेन हलातानाम् इति पचनादा। तमायतीति पुरधरम् । 'सज्ञाया - जिलादिनारपला । जिसनव्यवस' पनि हम्प । 'अहिंघर- इत्यादिना मुमागर । ईन्दौर हरम्य चैनायकम् । तस्संदम् इसण् । अहिजय चरणयुग्मम् । इतर मानियवेऽपना गरिसकर्मी तथा भयनि इतरानपेत्रम् । भवनीयान्द- सनरपेभमिलर्थ । दर प्रियाविशेषणम् । यदादियविदोषण ददा सहवार्यमारम- नपैश्य लालापणव सारगेगाननानीपिसाशनमधमिल । नितरामनिशयेस । "वित्तिबम्पय-' इतनादिना आम्लय । मोऽस्माक लक्ष्मीमापानिरपिटासपत्ति तनोतु करोतु । सुपाचनविल । रानौते 'आशिषि विनोटा' इत्याशीर का 'पोभावपत्तिपद्मासु मरमा पारिव पय्यते' इति श्चत । अनावीरमार - "भाशीनामाभिलचितवस्तुन दामन मतम्'शी सदा । अब चोकोपमारूपा- पिरोपाभ्या रिलतण्डुलवन्परसरनेरपैश्यासहयो। तष्ठा नितरामितरेरगादिब्यजन- पुग्माना राजारपसारार्थना केवलाना चासदात्त्या इत्यनुप्रम दादास्पार । तटुक्त विधानाघेन-रहितमुतोना तु धनाना यदा भवन् । आतिक सदर्भ युध्यनुप्रास हप्यते ॥ इति । अयमेनालगार प्रायशो भोनरा पोतिदनुरूपैय । विशेष तु दमाम । अादी युवनालय अहसायोस्तुणस्प प्रयोगान्छुभगम सुन्यठे। ए- का-तो चौरम्य शुग' इति । तसरन्य भलाद्रीचयनमानसद्धि । प्राय गान प्राप्तापार - दाशापा धितो पहिरन्त स्फुरक्षस' इति रक्षा। एतशदिक पत्रक बस ततिरकायतम्-'उक्ता वसन्ततिला भन्या जगौग' वि केदारपक्षणाद ।।  इदानीं नाबर मामलादीन महम्मानि मारन्तानि सासागि प्रयन्ते क्षादि- भगवदाप्यनारवचन प्रमाचपन् , शिवचारपारधाप्त विशिश्ववना बाह्यगनमस्काररूप माल निवभानि-

उचैर्गति गति सिद्मति थमंतश्चे
तसममा च बचने कृतकेतरश्चेत् ।
तेषा प्रकाशनदशा च मटीसुरेश्धे-
तानन्तरेण निपन्नेद के यु मत्प्रणाम ॥२॥

 उचरिति । नगति । जगन्विर्य । उपता गनिर्गसम्पदेश । स्वर्ग:युन- वस्थानमिवर्ष । दिलो प्राप्य पति' इति पयस्ती । पर्मतो प्योखिमविधर्मात् । पञ्चम्यालाति । सिध्यविदिशामा भपनि यदि तिखाति पदायिते । तरूप पस प्रमा समानुशवध । स्वर्गापिपल्यान्वज्ञ नकित पाणय, । प्रमाचरण प्रमागमिसन 'ययार्थानुभा प्रमा' इति प्रगासदायरम परिवर्णितत्वान् । ततरनिर्मवंचने 'ज्योतिधोनेन वर्गकामो यजेत' इत्यादिवेदाय नियति