पृष्ठम्:चम्पूभारतम्.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०६
चम्पूभारते


 काण्डैरपातयदध करिमण्डlलाना
  शुण्डा प्रचण्डतरदोर्युधि पाण्डुसूनु ।
 निद्रास्यता निखिलवैरिमहीपतीना-
  मुत्पादयन्निव पृथूरपधानपङ्क्ती ॥ ४३ ॥
विशालरन्ध्र विजयास्त्रदत्त देहस्य मध्ये दधतो महान्त ।
स्कन्दस्य शत्त्या क्षतमेखलस्य क्रौञ्चस्य लीला करिणो विवव्रु ॥ ४४ ॥
 आधोरणस्य शिरसा पततार्वमागे
  सधानभाजि दिवमुत्पतिते कबन्धे ।
 न्यस्य स्त्रज सुरवधूर [१]थ बद्धमौना-
  त्तस्माद्भि[२]या दिवि पलायत दूरमेका ॥ ४५ ॥


गजानवधीदित्यथ । उपभोत्प्रेक्षयो ससृष्टि । यत्तु भुजगर्वविघ्षामुच्छूितान्' इत्यपपाठे भ्रमेण भुजयो गर्वविप्रुषा गर्वातिशयानामित्यर्थ । ‘उच्छ्रितान् उनतान्’ इति नृसिंहप्रलपितम् , तत्कि केन सगतमिति सहृदया एवाकलयन्तु । रथोद्धता ॥ ४२ ॥

 काण्डैरिति । प्रचण्डतरौ अतिभीषणौ दोषौ बाहू यस्य स । ‘भुजबाडू प्रवेष्टो दो’ इत्यमर । पाण्डुसूनु अर्जुन निद्रस्यता अग्रे स्वापनास्त्रेण शयन कृरिष्यता निखिलाना वैरिमहीपतीना शत्रुराजाना पृथू स्थूलायता उपधानाना उपबर्हणा पक्तटी । शिरोभागक्षिप्यतूलादिनिमितयत्रविशेष उपधानम् । उत्पादयन् जनयन्निवेत्युत्प्रेक्षा । युधि युद्ध काण्डै बाणै । ‘काण्डोऽस्त्रीदण्डबाणार्ववर्गावसरवारिषु' इत्यमर । कारिमण्डलाना गजवृन्दाना शुण्डा करान् अथ भूतले अपातयत् पातितवान् ॥ ४३ ॥

 विशालेति । महान्त करिण गजा देहस्य मध्ये विजयस्य अर्जुनस्य अस्त्रेण बाणेन दत्त कृत विशाल विस्तीर्ण रन्ध्र दधत सन्त स्कन्दस्य कुमारखामिन शक्त्या नाम आयुधेन क्षता रन्ध्रिता मेखला मध्यदेश यस्य तस्य कौञ्चस्य नाम पर्वतस्य लीला विवक्षु खीचक्त्रु १ अत्र अन्यलीलाया अन्यत्रासभवेन तत्सदृशलालाक्षेपादसभच यमसवन्धनिबन्वनो निदर्शनाल्कार ॥ ४४ ॥

 आधोरणस्येति । एका काचित् सुरवधू देवाङ्गना दिव आकाश प्रति उत्पतिते किच पतता आधोरणस्य गजारूटस्य शिरसा । अर्जुनबाणच्छिन्नेनेति शेष । अर्घमार्गे मार्गमध्ये सधान सबन्ध भजतीति तद्धाजि कबन्धे अपमूर्धकलेवरे कस्मिश्चित् स्रज वरणमाल्य न्यस्य निक्षिप्य । नवसुरभ्रान्त्येति भाव । अथ निक्षेपानन्तर बद्ध मौन येन तस्मात् । अचेतनत्वेन गतसलापात-


  1. ‘अथ लब्ध', ‘अवबद्ध’ इति च पाठ
  2. ‘मयात्' इति पाठ