पृष्ठम्:चम्पूभारतम्.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४५
तृतीय स्तबक ।

जयन्तमेक युधि सोढुमक्षमे जयन्तमन्य सुतमीक्षितु गते ।
पुरी बलद्वेषिणि घोषकैतवाज्जहास शड्खद्वितय च कृष्णयो ॥१२९॥
 तत कृशानोर्विपरीतवर्णस्वनामवाच्यादिव भीतभीतम् ।
 मय वने दैत्यमय ररक्ष स चक्रपाणेरिव शक्रसूनु ॥ १३० ॥
 क्षेत्रमष्यधि[१]पति कुरुपूर्व सश्रितौ सपदि दैवबलेन ।
 चर्वितु सकलखाण्डवमग्नेस्तक्षकावभजता विघसत्वम् ॥ १३१ ॥


ण्डुलन्यायेन स्फुटावगम्यमानभेदयो ससृष्टि । पूर्ववद्वशस्थवृत्तम् ॥ १२८ ॥

 जयन्तमिति । जयन्त स्वस्य जेतारम् । जयते कर्तरि लट शत्रादेश । एक सुतमर्जुन युधि युद्धे सोढुमक्षमेऽसमर्थे । अतएव बलद्वेषिणि इन्द्रे अन्य जयन्त नाम सुतमीक्षितु पुरी स्वर्ग प्रति गते सति । पलायिते सतीति यावत् । सृष्णयो कृष्णार्जुनयो शब् द्वितय च पाञ्चजन्यदेवदत्तयुग्ममपि घोषस्य कैतवा व्याजात् जहास हसति स्मेत्युत्प्रेक्षा व्यञ्जकाप्रयोगाद्रम्या सापह्नवा च । तया चाचेतनेनापि सपरिहासे किमुत सचेतनेन परिहास इत्यर्थान्तरापत्तिरूपार्थाप त्यलकारो व्यज्यत इत्यलकारेणालकारध्वनि ॥ १२९ ॥

 तत इति । तत सोऽय शक्रसूनुरर्जुनो विपरीते प्रातिलोम्य गते वर्णे मकारयकारौ यस्मिस्तस्य स्खस्य नाम्नो यमात्मकतामापन्नस्य स्वीयस्य मयेति सज्ञाशब्दस्य वाच्यादभिधेयात् । अन्तकादिव स्थितादित्युत्प्रेक्षा । कृशानोरनैश्चक्रपाणे श्रीकृष्णादिव । उभयस्मादपीत्यर्थ । भीतभीतमत्यन्तभीतम् । वीप्साया द्विर्भाव । मय नाम दैत्य दानव वने ररक्ष रक्षितवान् । अत्र कृष्णानलयोर्भयाभयदायकत्वेनौपम्यस्य गम्यत्वात्केवलप्रकृतास्पदतुल्ययोगिताभेद । खाण्डवदाहसमयेऽ ग्नेर्भात पलायमानो मय श्रीकृष्णेन दृष्ट । तस्माद्वमाशङ्कय अर्जुन शरण गत्वा तेन रक्षित इति भारती कथात्रानुसधेया ॥ १३० ॥

 क्षेत्रमिति । पूर्वं कुरुर्यस्य तत् यस्य तमिति च क्षेत्र कुरुक्षेत्रम् । तस्य कुरुस्खासिकत्वादिति भाव । अधिपति राजा अर्जुन । तस्य कुरुवशसभवत्वादिति भाव । पूर्वमादौ कुरुरिति पद यस्येति व्यारयने शब्दस्यार्थविशेषणत्वायोगादसमर्थत्वाख्यदोष । वाच्यवाचकयोरभेदाभिमानेन कथचिदुपपादनेऽपि क्लिष्टत्वाख्यदोष इति । तच्च तमपि सपदि खाण्डवदाहसमये । दैवस्य बलेनाक्ष्त्रितौ। एक प्रवासेन, अन्य शरणत्वेनेति भाव । तक्षक सर्पराज । तत्रैव तक्षक राक्षसाशिल्पी मय । द्वावपि तक्षकौ । ‘तक्षको नागवर्धक्यो’ इत्यमर । सकल तत्रत्यसर्वस्थावरजङ्गमसहित खाण्डव वन चर्वितुर्भक्षयितुरग्नेर्विघसत्व भोजनशेषत्वमभजता प्राप्तवन्तौ । न दग्धावित्यर्थ । ‘अमृत विघसो यज्ञशेषभोजनशेषयो' इत्यमर । अत्र तक्षकद्वयादन्यस्मिन्प्रसक्तस्याग्निदाहस्य


  1. ‘अधिपतिम्' इति पाठ