पृष्ठम्:चम्पूभारतम्.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४१
तृतीय स्तबक ।

निशि केवळ तमसि दी[१]प्रतनु निजजातिमोषधितरु निखिलम्।
इतरे विजेतुमिव ते तरवो दिवसेऽपि जज्वलुरतीवतराम् ॥ १२१ ॥
 दृप्तदानवनिशाचरवर्गस्तत्र गाण्डिवश्रुता निहतोऽपि ।
 तन्निषङ्गयुगबाणगणाना सख्यया प्रतिभटत्वमकार्षीत् ॥ १२२ ॥
 ज्वालतापभरकुण्डलिताङ्गी क्ष्वेडसारघृतसेचनमृद्धी
 सर्पपुगवततीरतिहृष्ट शष्कुलीरिव चचर्व कृशानु ॥ १२३ ॥
 तावत्तक्षकरक्षणाय सहसा शक्रोऽधिरुह्य द्विप
  वज्र न्यस्य तदीयमूर्ध्नि मरुता सनाहयन्वाहिनीम् ।
 ब्रह्माण्डप्रतिरोधनेन विमुखैर्धूमैरिवारण्यजै-
  रातस्तार नभस्तल जलधरैरारब्धघोरारवै ॥ १२४ ॥


 निशीति । निशि केवल रात्रावेव तत्रापि तमस्येव दीप्रा प्रकाशमाना तनुर्देहो यस्य, त निजजाति निखिल समस्तमोषधितरु ज्योतिर्लता विजेतु मिवेत्युत्प्रेक्षा । इतरे तद्भिन्नास्ते खाण्डवीयास्वरवो दिवसे अहन्यपीत्यपिना किमुत रात्राविति ध्वन्यते । अतीवतरा भृश जज्वलुर्ज्वलन्ति स्म । प्रमिता क्षरा वृत्तम् ॥ १२१ ॥

 डप्तेति । तत्र खाण्डवे गाण्डीवभृतार्जुनेन निहत पलायनसमये खण्डि तोऽपि दृप्ताना दानवानामसुराणा निशाचराणा राक्षसाना च वर्ग समूहस्तस्या र्जुनस्य निषङ्गयुगेऽक्षयतूणीरयुग्मे बाणगणाना सबन्धिन्या सख्यया सह प्रति भटत्व प्रतिवीरत्व तुल्यत्व च अकार्षीत् चक्रे । कृज कर्तरि छुड्। सिचि वृद्धि । अत्र निहतस्य प्रतिभटत्वमिति विरोधस्य तुल्यत्वेनाभासीकरणाद्विरोधाभास । एव तादृशदानवनिशाचरवर्गस्य साक्षाच्छत्रुणार्जुनेन सह योद्रुमशक्त्या तन्निषङ्ग बाणगणसख्यया प्रतिभटत्ववर्णनात्प्रत्यनीकालकार । द्वयोश्च श्लेषेकोत्थापितत्वा दैककालिकत्वाच्च समप्राधान्यसकर स्वागत १३२ ॥

 ज्वलेति । कृशानुरग्निर्ज्वालाना तापभरेण तापातिशयेन कुण्डलितानि कुण्डलाकृति नीतान्यङ्गानि देहा यासा ता । क्ष्वेडसारस्य विषरसस्यैव घृतस्य सेचनेनोक्षणेन मृद्धी ‘ओतो गुणवचनस्य’ इति डीप् । शष्कुलीश्चाकृतिभक्ष्यविशेषनिव स्थिता इत्युत्प्रेक्षा। सर्पपुगवाना सर्पश्रेष्ठाना तती समूहान् । अतिहृष्ट सन् । चचर्व । ददाहेत्यर्थं । चर्वते कर्तरि लिए। ‘द्वयोर्वालकीलौ इति ज्वालशब्दस्य पुत्रानुशासनात्तत्वेन निर्देश ॥ १२३ ॥

 तावदिति । तावत्सर्पदाहसमये शक्र इन्द्रस्तक्षकस्य नाम सर्पराजस्य रक्षणाय रक्षण कर्तु । इति क्रियार्थ-' इत्यादिना चतुर्थी । सहसा टुत द्विपमै


  1. ‘दीप्तइति पाठ