पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालाके- = समताऽल्पसमासत्वं वणचैस्तुल्यताऽथ वा । श्यामला कोमळा बाला रमणं शरणं गता ॥ ४ ॥ समतेति । बहुसमासाभावः समता, प्रक्रान्तप्रकृतिप्रत्ययाऽविपयासेनार्थस्या- sविवादो वा समतेत्यर्थः । उभयविधस्योदाहरणे श्यामले'ति । यथा वा-- मही कृतार्था यदि मानवोऽसि जितं दिवा यद्यमरेषु कोऽपि । कुलं त्वयाऽलङ्कृतमौरगं चेन्नधिोऽपि कस्योपरि नागलोकः ॥ यशोऽधिगन्तुं सुखमीहितु वा मनुष्यसंख्यामतिवर्तितुं वा ।। इति । दण्डी तु-काव्यबन्धवैधा, मृद्वक्षरस्फुटाक्षरमिश्राक्षरघटितः । मृदुत्वं चाल्पप्राणाक्षरत्वम् , स्फुरत्वं महाप्राणत्वम् । तत्तद्वन्धेषु वैषम्योभावः समत्वम् । इदमपि गौडरीत्या नावश्यक-मित्याह ॥ ४ ॥ समाधिरर्थमहिमा लसद्धनरसात्मना । स्यादन्तर्विशता येन गात्रमङ्कुरितं सताम् ॥ ५ ॥ समाधिरिति । येनार्थमहिम्ना लसद्धनरसात्मना प्रतिभासमाननिबिडरसरूपेणा- ऽन्तर्विज्ञता ज्ञातेन सतामालङ्कारिकाणां गोत्रमकुरित रोमाञ्चवद्भवति सोऽर्थहिमा समाधिः । तेनान्यधर्मस्यान्यन्नारोपः समाधिरित्यर्थः । रसधर्मोऽन्तःप्रवेशनादिरथै आरोग्यत इति । अर्थं च द्वैधा, अयोनिरस्यच्छायायोनिश्च । अयोनिरकारणकः । यथा-- एतद्यशःक्षीरधिपूरगाह पतत्यगाधे वचनं कवीनाम् ।। एतद्गणानां गणनाङपातः प्रत्यथिकीर्तीः खटिकाः क्षिणोति ॥ द्वितीयो यथा- निजनयनप्रतिबिम्बैरम्बुनि बहुशः प्रतारिता कापि । नीलोत्पलेऽपि विमृशति करमर्पयितुं कुसुमलावी ॥ अन्न नीलोत्पलनयनयोरतिसादृश्य काव्येनोक' मिति साहित्यदर्पणः । आरोहा- अवरोहरूपशब्दनिष्ठोऽपि समाधिः । आरोहावरोहश्च समासतदभावौ । उदाहरण- भिदमेव ॥ ९ ॥ माधुर्यं पुनरुक्तस्य वैचित्र्यं चारुतावहम् ।। वयस्य ! पश्य पश्यास्याश्चञ्चलं लोचनाञ्चलम् ॥६ ॥ माधुर्यमिति । पुनस्त्वर्थे । माधुर्य तु कस्य काव्यस्य चारुतावही चित्तद्रवीभाव. अमकं वैचित्र्यमित्यर्थः । द्रवीभावश्च-स्वाभाविककाठिन्य, मन्युक्रोधादिकृतदीप्तत्व, हासादिकृतविक्षेपाभाव एवं माधुर्यरचनाविशिष्टरत्यायाकारोऽनुविद्धानन्दोदोधरूपः । sस च श्रुझरकरणशान्तजन्यः इति काव्यप्रकाशः । 'द्रवीभाव एव माधुर्यं रचनाजन्य चेखि णः। रचना व वर्ग विना वन्त्यानां दग्र्यमूर्धस्थितिरूपा । 'वयस्येत्युदा.