पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके- धीरोदात्तादिषु कातर्यादिवर्णनम् । एवं नायिकाया अनेककामुकविषयरत्यादिवर्णनम् । इदं च शाब्दबोधजनकेच्छाप्रतिबन्धकतया शाब्दबोधप्रतिबन्धद्वारा रसोद्बोधप्रतिबन्धक मिति दिक् ॥ ३८ ॥ •' अर्थदोषानाह- • अपुष्टौथ विशेष्ये चेन्न विशेष विशेषणात् । ,, विशन्ति हृदय कान्ताकटाक्षाः खञ्जनत्विषः ॥ २९ ॥ . अपुष्ट इति । एतेषामन्वयव्यतिरेकानुविधायित्वार्थदोषत्वम् । विशेष्यो. कषनाधायकविशेषणत्वमपुष्टत्वम् । खञ्जनस्विप इति लक्ष्यम् । एतदमुपादानै बाधा भावात् ॥ ३९ ॥ - - - - कष्टः स्पष्ठावबोधार्थमक्षम वाच्यसन्निभः ।। पाहतश्चेद्विरोधः स्यान्मिथः पूर्वपररार्थयोः ॥ ३० ।। सहस्रपत्रमित्रं ते वक्त्रं केनोपमीयते । कुतस्तस्योपमा यस्य पुनरुक्तः सुधाकरः ।। ३१ ।। कष्ट इति । आसत्यादिसत्वेऽपि विलम्बबोध्यत्वं कष्टत्वम् । वाच्यसन्निम इति लक्ष्यम् । वाचि वचने न सम्यक् शीघ्र निभासत इत्यर्थः । वाध्यसदृश इति प्रतीते- रुत्वार्थबोधे विलम्बः । यथा वा- | रविरुचिऋचामोंकारेषु स्फुटामलबिन्दुत | रचयितुममूरुच्चीयन्ते विहायसि तरिकाः । स्वरविरचनायाऽऽसामुच्चैरुदात्ततया हृताः । शिशिरमहसो बिम्बादस्मादसंशयमंशवः ॥ व्याहतइति । पूर्वार्थस्य स्तुतेर्निन्दाया वा परार्थेन स्तुत्या निन्दया था विरोधो ध्याहत इत्यर्थः । स्तुत्यरूपेण निन्दायां निन्धरूपेण वा स्तुतौ व्याहविरिति भावः । सहस्त्रेति । कमलसाडयेन स्तुत्यस्य मुखस्योपमानाभावप्रदर्शनेन कमल- साडयमैव निन्द्यतारूपं प्रतीयते , तत्र विरोध इति । देवि! त्वन्मुखपजेन शशिनः शोभातिरस्कारिणी ।।

पश्याऽब्ज़ानि जितानि तानि सहसा गच्छन्ति विश्छायताम् ॥

इत्युदाहरणं स्पष्टम् । अन्न पङ्कजत्वेनैव स्तुत्यस्य तेनैव निन्द्यत्वात् ।। निन्छेनैव स्तुती यथा-.. गोल्तनी मधु पीयूषमस्तु लोकमनोमुदे ।। मनोन्मत्तचार्वङ्गीवचमधु सुदे मम ॥ . अत्र मधुत्वेन निन्दा स्तुतिश्च । पुनरुकमाह-कुत इति । अत्र केनोपमीयत-