पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ।। यथाप्रसङ्गमत्र व्याख्यायामुपन्यस्तानां ग्रन्थानां ग्रन्थकाराणां च | नाम्नां वर्णक्रमेण सूची । ११६. नामानि पृष्ठानि नामानि पृष्टान (१) अलङ्कारशेखरः १०९. (१५) ध्वनिकारः (२) अलङ्कारसर्वस्वम् ७३. : (१६) नव्यनैयायिकमीमांसकाः ८. (३) आचार्याभिनवगुप्तपादाः ११६. । (१७) नव्याः । (४) आलङ्कारिकाः ,१६४. : (१८) न्यायविदः ११. (५) उदयनाचार्यः । ७. : (१९) पतञ्जलिस्वामिनः (६) काव्यप्रकाशः ३, ४,१३,१५, १८, (२०) प्राभाकरीः । | १०. २०, २१,२२, २६, । (२१) भट्टनायकः २७, ३१, ३२, ३८, (२२) भट्टलोल्लटः ११५. ६९,४९, ५४, ६१, (२३) महाभाष्यम्। १६४, ६२, ६६, ६८,६९, | (२४) महाभाष्यकारः ७३, ७४, ७७,८०, । (२५) मिश्राः ८३,८७ ८८, ९.१, ! (२६) मीमांसकाः ९२, १२८, १४६, (२७) मूलकारः १४७, १५१, १५२, । (२८) राणकः १५३, १५६, १६४, ! (२९) वामनः १५९, (३०) वेदान्तिनः। ११. (७) काव्यप्रकाशकृतः ४०,१३५. (३१) वैयाकरणाः (८) काव्यप्रकाशिका १६. ! (३२) श्रीशङ्ककः। (९) काव्यप्रदीपः ५३,७०, (३३) सरस्वतीकण्ठाभरणम् ३६,४१, (१०) काव्यादर्शः (११) खण्डनम् (३४) सरस्वतीकण्ठाभरणकारः १२. (१२) चण्डीदासः १५१. | (३५) साहित्यदर्पणः३७,३८,३९,४४, (१३) जीणोः ४९,९१,९२. (१४) दण्डी १४,३७,३८,३९,४०, } (३६) स्फोटवादिनो वैयाकरणाः ९. ६४,९१. ११६. ८,०३.