पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तम मयूखः । = अत्र सखी प्रतिपाद्यापि न प्रोन्यः ! मन्य प्रतिबश्तो नीचः । यथा-- त्वं दूति ! निरगाः कुन् न तु परीय गृहम् । किंशुकाभरणं देहे दृश्यते अन्य : अन्न दूत्यादिनीचा बोद्धा ! इल्ड र नियः यथा-- गृहोपकरणे सर्वं व्य त: झपये ददन् । सन्ध्यायां मम विश्रामः क्वचिद्भवति वः न इन् । अन्न सङ्केतकाला निवः उम्: । बबितप्रतिबंधित उच्च नियोज्यः ।। उकमेवोदाहरणम् । तेन वक्तृतात्पर्य विषयीभूतव्यङ्गय बृभेदेन भिन्नमित्याशयः । स्वाकुरितस्यापि वैविध्यमाह-उपेक्षनिहत्राभ्यां च द्विधा स्वाकुरित मतम् ।। गढमगतं चेत्यर्थः । गदत्वे काव्यर्थभावनापरिपक्क(बुद्धि)विभवमात्रवेद्यत्वम् । अगदत्दै स्पष्टतया सर्वजनवेद्यत्वमित्यर्थः । औद्योदाहरणं मुखं विकसिते'त्युक्तम् । द्वितीयं यथा- क्रुश्च सैव कि सैव इगइयी सैव गोरुरसि सैव भूमिका ।। | अद्य तदनुकूलयन्ति नो बाल्यमन्यमिलिताः प्रजा हवे । अत्र असम्बन्धो व्यङ्गयः, स स्फुट एव ॥ १६ ॥ निहवल्यानेकरूपतामाह- भूतादिकाळभेदेन निवः स्यादनेकधा । अनेनापि प्रभेदेन व्यक्तिवल्ली विज़म्भते ।। १६ ॥ भूतादीति । भूतगोपने भाविगोपनं वर्तमानगोपनं च । त्रितयमपि यथा- श्व कुष्यतु निर्दिशन्तु सहृदो निन्दन्तु वो यातर. " स्तस्मिन् किन्तु न मन्दिरे सखि ! पुनः स्वापो विधेयो मया । आखोराक्रमणाय कोणकुहरादुत्फालमतन्वती | मार्जारी नखरैः खरैः कृतवती को क न मे दुर्दशाम् ॥ अन्न भूतभविष्यद्वर्तमानसरतगोपनं व्यङ्ग्यम् । लक्षणामूलव्यञ्जनाभेदानुपसंहरति- अनेनैति। अनेन लक्ष्यार्थव्यङ्ग्यभेदेन, व्यक्तिवल्ली लक्षणामूळव्यञ्जनाभेदी इत्यर्थः॥१६॥ शक्तिमूलव्यञ्जनामाह- नानाप्रभेदा नियताः क्वचित्प्रकरणादिना । अर्थेऽर्थमन्यं यद्वक्ति तद्वायव्यङ्ग्यमिष्यते ।। १७ ॥ ननेति । नानाप्रभेदा नानाथः प्रकरणादिना क्वचिदर्थे नियता एकार्थवाचकत्वेन ज्ञाताः । तै; अन्यार्थप्रतिपत्तिः अफिमूलव्यन्जनयैव । शक्तिलक्षणयोरसम्भवादिति भावः । दिपदेन, संदीगो विप्रयोगश्च साहवर्षे विरोधिता । •