पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमौ मयुखः । रीतिनिरूपणे च वक्ष्यते । एवमलक्ष्यक्रमब्यङ्ग्यः पोढा । इदानी लक्ष्यक्रमव्यङ्ग्यभेदा उदाहियन्ते । तत्र शब्दशक्ष्मूिलो यथा-- मुक्तिमुक्तिदेकान्तसमर्दिशनतत्परः ।। कस्य नानन्दनिस्यन्दं विदधाति सदागमः ॥ अत्र काचित् सदायिनं प्रशंसति । तत्र सदागमपदेन स्तुतिय॑ज्यते । रुधिरविसरप्रसाधितकरवाडकरालरुचिरभुजपरिवः ।। झटिति कुटिविटङ्कितललाटपट्टो विभाति नृपभीमः ।। अत्र भीमपदेन भीषगायार्थ केनरमध्वनिः । पदयोः परिवृस्यसहस्वादिमी पदगतौ ।। शनिश्चाप्यशनिश्चापि हन्ति तं, यत्र कुप्यसि ।। भत्युिदारोऽनुदारश्च यनैव त्वं प्रतुष्यसि ।। अन्न पूवीधे शन्यादिपदाकिमहिम्नैव विरुदा अप्येकीभूय त्वामयान्तीति वस्तुध्वनिः। नन्वत्रोपमाया प्राधान्य न वा ? आधेऽलपरत्वहाभिः, द्वितीये व्यङ्गया. प्राधान्येन ध्वनिहानिरिति चेन्न । पूर्व मलङ्कार असोदित्यलारख्यपदेशात् । उपमाया वाच्यार्थप्राधान्येऽपि रसाङ्गतयाऽलङ्कारत्वसम्भवाञ्च । अर्थक्त्युद्भवः पदगतो यथा- सायं स्नाता चन्दनेन लिप्ता भन्दा गतिस्तव । आश्चर्यं सौकुमायूँ ते, येन ऋम्तिाऽधुना छसि ॥ अत्र 'ते सौकुमार्यमाश्चर्यम् , येनाधुना ऋान्तासीति वस्तुना ‘कृतपरपुरुषपरिचया मलानाऽसीति व्यज्यते । अत्राथुनापदमेव प्राधान्येन व्यञ्जकम् । तदुप्राप्तिदुःश्च तद् ध्यानहर्षविलीनाऽखिलेनोवृषा गोपकन्या । परं ब्रह्मरूपं जगत्सूतिभूतं सदा चिन्तयन्ती गला मुकिमन्यो । अत्र अखिलपदमहिम्ना जन्मसहस्रोपभोग्यपुण्यपापफलानि वियोगदुःखध्यान- हर्षाभ्यामनुभूतानीति वस्तुना सुकृतदुष्कृतनावतादात्म्यदुःखहर्षयोनिंगीयोध्यवसान- रूपाऽतिशयोकिद्वयं घोल्यते ।। | अग्नियामा त्रियामापि वनमप्यवनं यतः ।। . तेषां पराङ्मुख सर्वे राम ! त्वयि पराङ्मुखे । अन्न वने वनभिन्न मिति विरोधोपपादकतया त्वयि पराङ्मुखे च परसुख मिल्य- र्थान्तरन्यासन विधिरपि स्वामनुवर्तते' इति वस्तु व्यज्यते । म्लानपद्मदलाऽऽभस्ते वल्लभल्याधः सखि !' अत्रापमयी तत्कृतमुहुरचुम्बनेन तस्य म्लानत्वमिति काव्य- लिहालङ्कारो व्यज्यते । अन्नार्थः स्वतः सम्भवी । कविप्रौढोकिदिार्थवस्तुना वस्तु व्यकिर्यथा-- नियास चन्द्रमौरास प्राप्य यौवनमादरात् । तनोत्यमझो भुवनराज्यमेकातपत्रितम् ॥ अत्र भुवनराज्यपदेन 'तदादेशरहितः कोऽपि नास्तीति जाग्रन्नित्य नियाऽतिवाद्यते