पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमी मयूखः ।। १३ अविवक्षितेति । ध्वनिāधा, अविवक्षितवाच्या विवक्षिताऽन्यपरवाच्यश्च । अवि- दक्षितं वाच्यं यस्मिन् , लक्षणामूलव्यङ्ग्य इत्यर्थः । तवं च-शक्यतावच्छेदकप्रकारेण विशेष्यतया क्रियान्वये तात्पर्य विषयत्वाभावः। अस्ति चदम्-'छत्रिणी यान्तिः कुन्ताः प्रविशन्ति गङ्गायां घोषः" सिंह देवदत्त' इत्यत्रे । छत्रिसमुदायत्वेन क्रियान्वयात् कुन्तानां प्रवेशान्वयोः पुरुषविशंपगत्वेन तदन्वयात् । स द्वेधा, अर्थान्तरसङ्क्रमित- वाच्योऽत्यन्ततिरस्कृतवाच्यश्च । अर्थान्तरसङ्क्रमितत्वं लक्ष्यार्थपरिणतत्वम् । यथा- वामस्मि वच्मि विदुषां समुदायोऽत्र तिष्ठति । आत्मीय मतिमास्थाय युक्तमग्न विधेहि तत् ॥ अस्मीत्यहमथे। अन्न वक्ष्मीति स्वकर्तृककथनस्य मुखाद्वचननि:सारणादेव सिद्धे. रनुपयुकं सामान्यविशेषभावसम्बन्धेन 'उपदिशामी'त्यर्थे लक्षणया परिणतम् । द्वितीय यथा- उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता चिरम् । विदधदीडशमेव सदा सखे ! सुखितमास्स्व ततः शरदः शतम् ॥ अन्न 'द्वपकृतमित्यपकारिणबाधितं विधिसम्बन्धेनाऽपकारित्वलक्षकम् । एवञ्च- अजहत्स्वार्थलक्षणामूलव्यङ्ग्यमाद्यं जहत्स्वार्थलक्षणामूलव्यङ्ग्यं द्वितीयमिति फलितम् । तेन लक्षणामलव्यञ्जनाद्वैविध्येन लक्षणामूलध्वनिāधेति भावः । विवक्षितान्यपर- वाच्यस्य ध्वनेभेदमाह-द्वाविति । लक्ष्यव्यङ्ग्यक्रमोऽलक्ष्यव्यङ्ग्यक्रमश्चैत्यर्थः । लक्ष्यो ज्ञायमानो व्ययस्य क्रमः शब्दार्थशकिज्ञानक्रमो यस्मिन्निति विग्रहः । चत्वारिंश- दिति । अनयोः लक्ष्यालक्ष्यक्रमयोः । एकेन युता चत्वारिंशत् षट् च, सप्तचत्वारिंशद् भेदा इत्यर्थः । वक्ष्यमाणैकपञ्चाशद्भेदमध्ये अविवक्षितवाच्यस्य भेदचतुष्टयं त्यक्त्वा सप्तचत्वारिंशद भवन्तीत्याशयः । एतदेव प्रपञ्चयति–न्निधेति । स्फुटक्रमः लक्ष्य व्यङ्ग्यक्रमः । शब्दशक्त्युद्भवोऽर्थशक्त्युद्भव अभयशक्त्युवश्चेति त्रिधेत्यर्थः । रसे. ति । रसादिव्यङ्ग्यकः अस्फुटकमः, अलक्ष्यमव्यय इत्यर्थः। शब्दशक्युवस्य भेद- हुयमाह-वस्त्विति । वस्तुव्यङ्ग्यः अलङ्कारव्यङ्ग्यश्च शब्दशक्त्युभवो द्विधेत्यर्थः । अर्थशक्युद्भवस्य द्वादश भेडाना-अर्येति । अर्थरूपेण वस्तुना यन्नालङ्कारों व्ययते वस्तु वा व्यज्यते, अर्थरूपेणालङ्कारेण अलङ्कारो वस्तु वा व्यज्यते इति चत्वारो भेदा इत्यर्थः । एतेषां चतुर्णामर्थन्त्रैविध्येन जैविध्यमाह-वक्तुरिति । स्व. सिद्धः, स्वतः सम्मवीत्यर्थः, कविप्रौढोकिनिर्मितः, कविकल्पितवक्तृप्रौढोकिनिर्मितो. अर्थसिधेत्यर्थः । शब्दार्थेति । उभयशक्त्युत्थो वाक्यमात्रनिष्ठत्वेनेकविध इत्यर्थः । अस्फुटक्रमस्य षड् भेदानाह-पदेकदेशेति । पर्देकदेशः प्रकृतिप्रत्ययरूपः, रचना अनुपूर्वी, वर्ण उपग्रह(१) उत्तमपुरुषादिश्च, प्रबन्धो वाक्यसमूहः । तदुगतत्वेन षडविच इत्यर्थः । एस्विति । अविवक्षितवाझ्यस्य द्वौ भेदौ.शब्दशक्त्युषस्य द्वौ भदौ अर्थ.