पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

' पञ्चमो मयूखः ।

Akshata1988 (सम्भाषणम्) ~~ ०९:५६, १ जुलाई २०१९ (UTC) ~ साहवयेन यथा- यत्कस्यामपि भानुमान्न ककुभि स्थेमानमालम्बते जातं यद् घनकाननैकशरणं प्राप्तेन दावाग्निना । एतद्भुजतेजसा विजयोस्तावत्तयोरोचिती । धिक ते वाडवमम्भसि द्विषि भिया येन प्रविष्टं पुनः ॥ आरोपित साहश्येन यथा- अभ्यस्ता पदमाला, न गणिताऽप्यधिोरणाऽधोगतिः | सोढा कापि सृणिव्यथा, परिजनाः प्राणोपमा विस्मृताः । वृतो वाचि तृणच्छदस्तदपि नो कञ्चित्पुपूरे मना- गेषा कुक्षिदरीति सम्प्रति पुनर्वाञ्छामि तत्काननम् ॥ एवमन्यान्युदाहरगान्युयानि । प्रायेण सर्वेऽप्यन्यापदेशा उदाहरणम् । अन्न वाच्यार्थस्याप्रस्तुतत्वेनाऽवर्णनीयतया तत्राभिधायामपर्यवसितायां तेन प्रस्तुतार्था- भिव्यक्तिः । समासोक्त्यादौ प्रस्तुतस्य वर्णनीयत्वेनाभिधायां पर्यवसितायोमर्थसौन्दर्य- बलेनाप्रस्तुतार्थभानमिति । अन्यत्र तु-'अप्रस्तुतप्रशंसा स्यादप्रकाण्डे तु या स्तुतिः। स्तुतिरित्युपलक्षणं निन्दाया अपि । तेन याप्रस्तुतस्य स्तुत्या निन्दया वा प्रस्तु, तस्य स्तुतिनिन्दा वा प्रतीयते तत्राप्यप्रस्तुतप्रशंसालङ्कारः । न च तत्र व्याजस्तुल्य. लार इति वाच्यम् । निन्दास्तुत्योरेकविषयत्व एव व्याजस्तुत्यलाराझीकारात् । यथा- ये किल नाऽऽशोदासाः सरसि सदा ये कृतावासाः । पानीयपानमुदितास्त एव धन्याः परं मीनाः ॥ अन्नाप्रऋतमनस्तुत्या प्रकृतराजसेवकानां निन्दा । उपचीयमानमनिशं बहुतरदुरितं कृतं तेन । यः खलुनितान्तकुटिलं सेवति (१) तरलं धराधीशम् ॥ अत्र सेवकनिन्दया प्रकृतोदासीनस्तुतिः ॥ ६७ ॥ अर्थान्तरन्यासमाह- भवेदर्थान्तरन्यासोऽनुषक्तान्तराभिधा । हनुमानब्धिमतरद् दुष्करं किं महात्मनाम् ॥ १८ ॥ भवेदिति । अनुषक उपपादकः । यत्र प्रस्तुतस्य सामान्यरूपस्य विशेषरूपस्य धार्थस्योपपादनार्थं विशेषरूपस्य सामान्यरूपस्थ चार्थस्याभिधानं तत्रार्थान्तरन्यासा: लङ्कार इत्यर्थः । अतश्चोककाव्यलिङ्गालङ्कारानैदः । हेतरूपार्थसमर्पकत्वस्य काव्य लिङ्गत्वात् । न छत्र सामान्यरूपो विशेषरूपो वार्थों हेतः, अपितूपपाः । अफ्पादन च निश्चयविषयत्वरूपढीकरणम् । काव्यलिङ्गं तु व्याविपक्षधर्मावळेनोपपादुणमिति