पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमो मयूखः । . यथा वा-- तवाहवे साहसकर्मशर्मणः पाणि (कर) कृपाणान्तिकमानिनीषतः । भटाः परेषां विरास्तामगुर्दधत्यवते स्थिरता हि पासवः ॥-॥ ५० ॥ निदर्शनामाह- वाक्याथेयोः सदृशयोक्यारोपो निदर्शना । यातुः सौम्यता सेयं सुधांशोरकळङ्कता ॥ ५८ ॥ वाक्यार्थयोरिति । उपमानोपमेयभावकल्पनाफलको वाक्यार्थयोराहार्यतादात्म्या- रोपो निदर्शनेत्यर्थः(१) । यद्दातुरिति लक्ष्यम् । दातृसौम्यतारूपवाक्यार्थस्य चन्द्रा ऽकलकत्वरूपवाक्यार्थस्य च यत्तच्छदाभ्यामैक्यारोपात् । अत एव दृष्टान्तवैल. क्षण्यम् , तत्रैक्यारोपाभावात् । यथा वा- यत्प्रदेयमुपनीय वदान्यैर्दीयते सलिलमयिंजनाय । साऽर्थनोकिविफलत्वविशात्रासमूछेदपमृत्युचिकित्सा ॥ न च निदर्शना रूपकान्न भिन्ना, तादात्म्यारोपरूपत्वादिति वाच्यम् । पदार्थ. तादात्म्यारोपरूपत्वेन वाक्यार्थतादात्म्यापरूपत्वेन च तयोर्भेदात् । अन्यत्र तु-

  • अभवन् वस्तुसम्बन्ध उपमापरिकल्पकः ।।

स्वस्वहेत्वन्वयस्योकिः क्रिययैव हि सा परा ॥ इति निदर्शनाद्वयम् । आद्या यथा- स्वप्रकाश ! जड एष जनस्ते वर्णने यदभिलष्यति कर्तुम् । चन्वहर्पतिमहः प्रति स स्यान्न प्रकाशनरसस्तमसः किम् ॥ . द्वितीया यथा-- सन्नतं पदमुपैति यो लघुइँलयैव स पतेदिति ध्रुवम् । , शैलशेखरगतो दृष(तः पृष)त्कणश्चारुमारुतधुतः पतत्यधः ॥ अत्र पातक्रियाया उन्नतपदप्राप्तिरूपकरणस्य तद्धेतोलघवस्य च सम्वन्धः । इय. मैव मोलारूपा यथा- कण चन्द्रमादत्ते दोभ्य तरति सागरम् ।। मेरु लङ्धयते, यस्ते गुणान् गदितुमिच्छति ॥ अन्यत्र तु-अप बोधने प्राहुः क्रिययाऽसत्सदर्थयोः । विशिष्टक्रियया स्तोऽसतो वार्थस्य बोधके समभिव्याहारेऽन्या निदर्शनेत्यर्थः । यथा- मयि स्थितिर्नम्रतयैव लभ्यते दिगेव तु स्तब्धतया विलयते । इतीव वापं दधदाशुगं क्षिपन्नये नये सम्यगुपादिश द्विषाम् ॥ (१) एतद इयै च द्विधा, सम्बन्धनिबन्धना असम्भवद्वस्वसम्बन्धन्विन्धमा छ दातृसौम्यता सम्बन्धस्य सम्भवत् (?)' इत्यधिक वर्तते क-पुस्तके ।