पृष्ठम्:गौडपादकारिका.pdf/44

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

Introduction : VI Are the four Prakaranas inter-related ? xxxvii भूतं न जायते किश्चिदभूतं नैव जायते । विवदन्तोऽदया ह्येवमजातिं ख्यापयन्ति ते ॥४॥ ख्याप्यमानामजातिं तैरनुमोदामहे वयम् । विवदामो न तैः सार्धमविवादं विबोधत ॥ ५॥ Here obviously the Asarkaryavada of the Vaisesikas and the Satkaryavada of the Sankhyas are referred to and they are shown to destroy each other and thus to help in proclaiming the Ajativada. Later the whole concept of causality is attacked and the conclusion drawn एवं हि सर्वथा बुद्धरैजातिः परिदीपिता (19). When we remember that the Vaibhāşika Bauddhas did accept the Satkāryaväda, and the Yogăcāra Bauddhas the Astkāryavāda, it is idle to deny that the fourth Prakarana does refer to the Vainasika Bauddhas, Karikās 25-27-- प्रज्ञप्तेः सनिमित्तत्वमिष्यते युक्तिदर्शनात् । निमित्तस्यानिमित्तत्वमिष्यते सूतदर्शनात् ॥ २५॥ चित्तं न संस्पृशत्यर्थं नार्थाभासं तथैव च । अभूतो हि यतश्चार्थो नार्थाभासस्ततः पृथक् ॥ २६॥ निमित्तं न सदा चित्तं संस्पृशत्यध्यसु त्रिषु । अनिमित्तो विपर्यासः कथं तस्य भविष्यति ।। २७ ॥ make use of the arguments of the विज्ञानवादि Bauddhas to prove the सर्वास्तित्ववादि Bauddhas wrong and Karika 28-- तस्मान्न जायते चित्तं चित्तदृश्यं न जायते । तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम् ॥ is a hit against the विज्ञान वादिन्s themselves. Similarly in एवं न चित्तजा धर्माश्चित्तं वापि न धर्मजम् । एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः ॥ ४४ ।। the Vijñānavāda is refuted, and in क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु तायिनः । सर्वे धर्मास्तथा ज्ञानं नैतद्बुद्धेन भाषितम ॥ 99॥ 18 18 We have discussed in detail the different interpretations of this Karika, as also the meaning of the expression द्विपदा वरम् in ( IV.1) in our paper 'Dvipadam Varara' Annals, B.O. R. 1. Vol. XXXII, Pp, 166-173.