पृष्ठम्:गौडपादकारिका.pdf/41

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

xxxiv Gaudapada-Karika The third Prakaraņa shows how Advaita can be known, not merely by Sruti but by reasoning also. The fourth Prakarana describes in detail how the rival theories being opposed to one another, show their own false nature and thus Advaita becomes triumphant as a matter of course,"7 Prof. Vidhusekhara objects in toto to the above exposition of the K-bhāşya and finds nothing acceptable in it. His objections are : (1) The first Prakarana is not आगममात्र, it contains some reasoning or तर्क as well. 11 We quote here the original Sanskrit comments in full, which clearly show how the author of K-bhāşya had a good grasp of the Karikas as a whole. तत्र तावदोङ्कारनिर्णयाय प्रथम प्रकरणमागमप्रधानमात्मतत्वप्रतिपत्त्युपायभूतम् । यस्य द्वैतप्रपञ्चस्योपशमेऽद्वैतप्रतिपत्तौ रज्ज्वामिव सर्पादिविकल्पोपशमे रज्जुतत्त्वप्रतिपत्तिः। तस्य द्वैतस्य हेतुतो वैतथ्यप्रतिपादनाय द्वितीयं प्रकरणम् । तथाद्वैतस्यापि वैतथ्यप्रसङ्गप्राप्तौ युक्तितस्तथावदर्शनाय तृतीयं प्रकरणम् । __ अद्वैतस्य तथात्वप्रतिपत्तिप्रतिपक्षभूतानि यानि वादान्तराण्यवैदिकानि तेषामन्योन्यविरोधिस्यादतथार्थत्वेन तदुपपत्तिभिरेव निराकरणाय चतुर्थं प्रकरणम् । ज्ञाते द्वैतं न विद्यत इत्युक्तम् । एकमेवाद्वितीयमित्यादिश्रुतिभ्यः । आगममात्रं तत् । तत्रोपपत्त्यापिं द्वैतस्य वैतथ्यं शक्यते ऽवधारयितुमिति द्वितीयं प्रकरणमारभ्यते। ओङ्कारनिर्णय उक्तः प्रपञ्चोपशमः शिवोऽद्वैत आत्मेति प्रतिज्ञामात्रेण । ज्ञाते द्वैतं न. विद्यते इति च । तत्र द्वैताभावस्तु वैतथ्यप्रकरणेन स्वप्नमायागन्धर्वनगरादिदृष्टान्तैर्दृश्यत्वाद्यन्स्तववादिहेतभिस्तर्केण च प्रतिपादितः। अद्वैतं किमागममात्रेण प्रतिपत्तव्यमाहोस्वित्तर्केणापीत्यत आह । शक्यते तर्केणापि ज्ञातुम् । तत्कथमित्यद्वैतप्रकरणमारभ्यते । ___ ओङ्कारनिर्णयद्वारेणायमतः प्रतिज्ञातस्याद्वैतस्य बाह्यविषयभेदवैतथ्याञ्च सिद्धस्य पुनरद्वैते शास्त्रयुक्तिभ्यां साक्षान्निर्धारितस्यैतदुत्तमं सत्यमित्युपसंहारः कृतः । अन्ते- तस्यैतस्यागमार्थस्याद्वैतदर्शनस्य प्रतिपक्षभूता द्वैतिनो वैनाशिकाश्च तेषां चान्योन्यविरोधाद्रागद्वेषादिक्लेशास्पदं दर्शनमिति मिथ्यादर्शनत्वं सूचितम् । क्लेशानास्पदत्वात्सम्यन्दर्शनमित्यद्वैतदर्शनं स्तूयते । तदिह विस्तरेणान्योन्यविरुद्धतयासम्यग्दर्शनत्वं प्रदर्घ तत्प्रतिषेधेनाद्वैतदर्शनासिद्धिरुपसंहर्तव्यावीतम्यायनेस्वलातशान्तिारभ्यते ।