पृष्ठम्:गौडपादकारिका.pdf/3

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

राजकीया प्राच्यग्रन्थश्रेणिः, अनुक्रमाङ्कः "ब" ९ गौडपादकारिका सरपरशुरामभाऊमहाविद्यालयभूतपूर्वप्राचार्येण भाण्डारकरप्राच्यविद्यासंशोधनमन्दिरस्थसंशोधन- विभागाधिपतिना करमरकरकुलावतंसेन दामोदरसूनुना रघुनाथशर्मणा विरचितैराङ्ग्लभाषानुवाद- टिप्पण्यादिभिः समेता तेजस्वीनावधीतमस्तु

पुण्यपत्तनस्थ- भाण्डारकरप्राच्यविद्यासंशोधनमन्दिराधिकृतैः स्वकीये मुद्रणालये मुदयित्वा प्राकाश्यं नीता शाके १८७५ वत्सरे १९५३ ख्रिस्ताब्दे मूल्यं पञ्च रूप्यकाः