पृष्ठम्:गौडपादकारिका.pdf/206

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Appendix 1 149 Kärikā Prakarana No. of Karika उपायेन निगृह्णीयातू उपासनाश्रितो धर्मः उभयोरपि वैतथ्यम् उभे ह्यन्योन्यदृश्ये ते ऋजुवक्रादिकाभासम् एतैरेषोऽपृथग्भावैः एवं न चित्तजा धर्माः एवं न जायते चित्तम् ओङ्कारं पादशो विद्यात् कल्पयत्यात्मनात्मानम् कारणं यस्य वै कार्यम् कारणाद्यधनन्यत्वम् कार्यकारणबद्धौ तो काल इति कालविदः कोट्यश्चतस्र एतास्तु क्रमते न हि बुद्धस्य ख्याप्यमानामजातिं तैः ग्रहणाज्जागरितवत् ग्रहो न तत्र नोत्सर्गः घटादिषु प्रलीनेषु चरञ्जागरिते जाग्रत् चित्तं न संस्पृशत्यर्थम् चित्तकाला हि येऽन्तस्तु चित्तस्पन्दितमेवेदम् जरामरणनिर्मुक्ताः जाग्रचित्तेक्षणीयास्ते जाग्रवृत्तावपि त्वन्तः जात्यामासं चलाभासम्