पृष्ठम्:गौडपादकारिका.pdf/201

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

144 Notes on Gandapada-Karika the ज्ञान is different from Brahman. The अज ज्ञान is there in the अज धर्म, as heat and light are in the sun. ज्ञान is the very nature of, and not different from, the अज धर्म. Only the द्वैतिनs speak of ज्ञान being related to the objects (the Buddhists also in a sense regard ज्ञान to be related to the वासना). ज्ञान is really असङ्ग and आकाशकल्प and नित्यविज्ञप्तिरूप. Read the following comment of Anandagiri, अजं साम्यमित्युक्तं प्रमेयम् । तद्विषयनिश्चयवान्प्रमाता । प्रमाणं तथाविधानश्वयज्ञानमिति। वस्तुपरिच्छेदे कथं महाज्ञानत्वमित्याशक्याह अजेष्विति । अजा धर्माश्वित्प्रतिबिम्बा जीवा विवक्ष्यन्ते । तेष्वजं ज्ञानं कूटस्थदृष्टिरूपं बिम्बकल्पं ब्रह्माचलमात्मभूतमभ्युपगम्यते । तथा च मानमेयादिभावस्य कल्पितत्वेऽपि वस्तुतो वस्तुपरिच्छेदाभावादुपपन्नं तज्ज्ञानवतां महाज्ञानत्वमित्यर्थः । किं चास्मन्मते ज्ञानस्य यदसङ्गत्वमङ्गीकृतं तदपि विषयाभावादेव सिध्यति । ततश्च मुक्त्यै निर्विषयं मन इति यदुच्यते तदप्यविरुद्धमित्याह यतो नेति । The Lankāvatāra also describes ज्ञान to be असङ्ग and contrasts it with विज्ञान, तत्रोत्पन्न प्रध्वंसि विज्ञानम् अनुत्पन्नप्रध्वंसि ज्ञानम् । ... निमित्तानिमित्तपतितं विज्ञानं नास्त्यस्तिवैचित्र्यलक्षणहेतुकं च, निमित्तानिमित्तव्यतिक्रान्तलक्षणं ज्ञानम् । ... उपचयलक्षणं विज्ञानम्, अपचयलक्षणं ज्ञानम् । ... असङ्गलक्षणं ज्ञानं विषयवैचित्र्यसङ्गलक्षणं च विज्ञानम् । ... विसङ्गतिक्षयोत्पादयोगलक्षणं विज्ञानम्, असङ्गास्वभावलक्षणं ज्ञानम् ... अप्राप्तिलक्षणं ज्ञानं स्वप्रत्यामार्यज्ञानमतिगोचरमप्रवेशानिर्गमत्वादुकचन्द्रवज्जले। ( Pp. 157-138). The ज्ञान is असङ्ग, for there is no विषय, as Anandagiri says, (97) Anandagiri thus comments upon this Karika: कूटस्थं ब्रह्मैव तत्त्वमिति स्वमते ज्ञानमसङ्गं सिध्यतीत्युक्तम् । मतान्तरे पुनः सविषयत्वाज्ज्ञानस्यासङ्गत्वमसंगतं प्रसज्येतेत्याह अणुमात्रेऽपीति | अविद्वदृष्टया कस्यचिदपि पदार्थस्य जन्माङ्गीकारे ज्ञानस्य तदनुषङ्गित्वेनासङ्गत्वायोगे बन्धध्वंसलक्षणं प्रयोजनं दुरापास्तं भवतीत्याह किमुतेति । If once we admit that Brahman is capable of even the slightest change, ज्ञान would cease to be असङ्ग and आवरणच्युति would become a कार्य and so अनित्य. It has been already stated that मोक्ष can never be a कार्यin any sense. आवरण is the concealment of the true nature of Brahman, due to माया, अविद्या, मिथ्याज्ञान etc. (98) All धर्मs are always without any आवरण in their natural state. It is we who wrongly superimpose upon them all sorts of qualities and forms. They are always बुद्ध and मुक्त. It is wrong to say that they become बुद्ध or मुक्त after undergoing penance etc. K. bhasya takes नायकाः to mean स्वामिनः समर्था बोदधं बोधशक्तिमत्स्वभावाः, and adds यथा नित्यप्रकाशस्वरूपोऽपि सविता प्रकाशत इत्युच्यते यथा वा नित्यनिवृत्तगतयोऽपि नित्यमेष शैलास्तिष्टन्तीत्युच्यते तद्वत् बुध्यन्त इत्युच्यते | Though the धर्मs are always बुद्ध, they are metaphorically said to be knowers',