पृष्ठम्:गौडपादकारिका.pdf/197

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

140 Notes on Gandapada-Karika मयि चानन्ययोगेन भक्तिरस्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ।। अध्यात्मज्ञाननित्यत्वं तत्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ XIII. 7-11 ज्ञेयं यत् तत् प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । अनादिमत्परं ब्रह्म न सत्' तन्नासदुच्यते ॥ सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् | सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।। सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृञ्चैव निर्सृणं गुणभोक्तृ च || बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात् तदविज्ञेयं दूरस्थं चान्तिके च तत् ।। अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च || ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं क्षेयं ज्ञानगम्यं ह्रदि सर्वस्य धिष्टितम् | XIII. 12-17 ( The expression ज्ञानं ज्ञेयं विज्ञेयं seems to be an echo of ज्ञानं ज्ञेयं ज्ञानगम्यं above). (89) K. bhasya takes ज्ञेये to mean लौकिकादौ त्रिविधे and जाने as लौकिकादिविषये । त्रिविधे refers only to ज्ञाने, if ज्ञेय means अनादिमत परं ब्रह्म as explained in the Gita (XIII. 89). One who knows Brahman, automatically becomes सर्वज्ञ for all time. K. bhāsya says, आत्मस्वरूपमेव सर्वज्ञता सर्वश्चासौ ज्ञश्च सर्वज्ञस्तद्भावः सर्वज्ञता ...नहि परमार्थविदो ज्ञानोद्भवाभिभवौ स्तो यथान्येषां प्रावादुक्तानाम् | which is far-fetched. The idea of a ब्रह्मवित् being सर्वज्ञ is quite common, cf. यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत II Gita XV. 19. (90) K. bhasya says by way of introduction, लौकिकादीनां क्रमेण ज्ञेयत्वेत निर्देशादस्तित्वाशङ्का परमार्थतो मा भूदित्याह and explains अग्रयाणत: as प्रथमतः. Prof. Vidhusekhara takes अग्रयाण as referring to Mahayana. There is no doubt that the explanation प्रथमतः is unsatisfactory. According to Prof. Vidhuśekhara, the first line means 'हेयज्ञेयायपाक्यs should be understood from the Mahāyāna'. Even if अग्रहाण means महायान, Gaudapada's reference to हेयज्ञेयाप्यपाक्यs as विज्ञयानि ( In Kārika 88, Gaudapada refers to विज्ञेय as the highest truth, he could not possibly admit more than one विज्ञेय ) shows that he does not approve of what the Mahayana says ( This is further corroborated by the second line which uses the word विज्ञेयs in its proper sense and brushes aside the विज्ञेय in the first line unceremoniously ). The words in the Karika are variously interpreted: हेयानि-लौकिकादीनि त्रीणि जागरितस्वप्नासुषुप्तान्यात्मन्यसत्त्वेन रज्ज्वां सर्प. वद्धातव्यानि । ( K. bhāsya). परतन्त्रस्वभाव ( Prof. Vidhusekhara, in conformity with Asanga ),