पृष्ठम्:गौडपादकारिका.pdf/195

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

138 Notes on Gaudapada-Karika लोकोत्तर. K. bhasya by way of introduction remarks here, एवमन्योन्यविरुद्धत्वात्संसारकारणानि रागद्वेषदोषास्पदानि प्रावादुकानां दर्शनानि । अतो मिथ्यादर्शनानि तानीति तद्युक्तिभिरेव दर्शयित्वा चतुष्कोटिवर्जितत्वाद्रागादिदोषानास्पदं स्वभावशान्तमद्वैतदर्शनमेव सम्यग्दर्शनमित्युपसंहृतम् । अथेदानीं स्वप्रक्रियाप्रदर्शनार्थं आरम्भ:--- Similarly, Anandagiri, परमतनिराकरणमुखेनात्मतत्वमवधारितम् । अधुना स्वप्रक्रिययावस्थात्रयोप न्यासमुखेनापि तदवधारयितुमवस्थाद्वयमुपन्यस्यति । (88)[ लोकोतरम्-- This is the सुषुप्तम्, where there is neither वस्तु nor उपलम्भ. The लङ्कावतार explains as follows:--लोकोत्तरं ज्ञानं सर्वश्रावकत्येकबुद्धानां च स्वसामान्यलक्षणपतिताशयाभिनिविष्टानाम्, and mentions also लोकोत्तरतमं ज्ञानं, बुद्धबोधिसत्वानां निराभासधर्मप्रविचयादनिरोधानुत्पाददर्शनात् सदसत्पक्षविगतं तथागतभूमिनैरात्म्याधिगमात्प्रवर्तते । (P. 157). The लौकिक लोकोत्तर and लोकोत्तरतम of the Lankavatāra, corresponds, as Prof. Vidhuśekhara points out, respectively to nqkfk, शुद्धलौकिक and लोकोत्तर in the text. We however do not agree with Prof. Vidhusekhara when he says that the difference is only in nomenclature and as such is not important'. Gaudapäda seems to show by his scheme that the लोकोत्तरतमज्ञान of the Bauddhas could not be the उत्तमज्ञान which according to him is किंचिन्न जायते (III. 48, IV.71). ___Generally only two categories लौकिक and लोकोत्तर (मार्गs 4 + मार्गफलs 4 + निर्माण -9 लोकोत्तर, and all the other mental states are लौकिक ) are referred to in Buddhist works. The Lankavarāra gives three categories which Gaudapāda cleverly equates with the three states जाग्रत, स्वप्न and सुषुप्त). In the second line Gaudapāda refers to what is regarded by the wise philosophers to be fit to be comprehended to secure salvation. Different interpretations are proposed as follows:-- [1] K. bhāsya:-- लौकिकं शुद्धलौकिकं लोकोतरं क्रमेण येन ज्ञानेन ज्ञायते तज्ज्ञानं ज्ञेयम् एतान्येष त्रीणि, एवद्यतिरेकेण ज्ञेयानुपपत्तेः ... विज्ञेयं परमार्थसत्यं तुर्याख्यमद्वयमजमात्मतत्त्वमित्यर्थः । सदा सर्वदैतल्लौकिकादिविज्ञेयान्तं बुद्धैः परमार्थदर्शिभिर्ब्रह्मविद्भिः प्रकीर्तितम् ।