पृष्ठम्:गौडपादकारिका.pdf/192

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Chapter 17 135 ing' the essence of reality. The reading as it is gives a satisfactory sense. It is however likely that Gaudapāda may have deliberately used here the Buddhistic expression धर्मधातुः कल्पितस्य सर्वस्य धारणाद् धर्मो ... धीयते निधीयते सर्वं निक्षिप्यते सुषुप्तादावस्मिन्निति धातुरात्मोच्यते । (Anandagiri ). स्वयं प्रभातं भवति (cf. न तद् भासयते सूर्यों न शशाङ्कोन पावकः । Gitä XV-6 ) which is self-illuminating and does not depend upon others for its light. The expression सकृतिभास: occurs in Chandogya VII. 4-2, सद्विभातो ह्येवेष ब्रह्मलोका. (82) सुखं and दुःखं are used adverbially. Prof. Vidhusekhara translates सुखम् आव्रियते नित्यं and दुखं विव्रियते सदा as 'bliss is constantly covered and misery is unfolded'. According to him भगवानसौ is to be construed with अस्ति, नास्ति etc. in the next Karika. We see no reason 10 split the Karika in this way. K. bhāşya rightly remarks एवमुच्यमानमपि परमार्थतत्त्वं कस्माल्लौकिकैर्न गृह्यत इत्युच्यते । यस्माद्यस्य कस्यचिद द्वय वस्तुनो धर्मस्य ग्रहेण ग्रहणावेशेन मिथ्याभिनिविष्टतया सुखमाव्रियतेऽनायासेनाच्छाद्यत इत्यर्थः ... दु:खं च विनियते प्रकटीक्रियते । परमार्थज्ञानस्य दुर्लभत्वात् । भगवानसौ glorifies the निश्चला स्थिति: which is the same as अमनीभाव or आत्मन. Prof. Vidhusekhara says that the expression fits in better with धर्मघातु. (83) Gaudapada points our in this Kārikā how the भगवान् (आत्मन्) is obscured by the ignorant who associate him with different धर्मs, by resorting to the four कोटीs modes) of looking at reality. The four कोटीs are: [1] अस्ति- अस्त्यात्मेति वादी कश्चित्प्रतिपद्यते । ( K. bhasya ) प्रमाता देहादिव्यतिरिक्तोऽस्तीत्याद्यो वैशेषिकादिपक्षः । (Anandagiri) [2] नास्ति- नास्तीन्यपरो वैनाशिकः ! (K. bhasya) देहादिव्यतिरिक्तोऽपि नासौ बुद्धेर्व्यतिरिच्यते । क्षणिकस्य विज्ञान स्यैवात्मत्वादिति द्वितीयो विज्ञानवादिपक्षः । ( Anandagiri) 131 अस्ति नास्ति-अस्ति नास्तीत्यपरोऽर्थवैनाशिक: सदसद्वादी दिग्वासा: (K. bhāsya ), तृतीयो दिगम्बरपक्षः। (Anandagiri) [4] नास्ति नास्ति-नास्ति नास्तीत्यत्यन्तशून्यवादी । (K. bhasya) चतुर्थे तु शून्यवादिपक्षे शून्यस्यात्यन्तिकत्वद्योतनार्था वीप्सा। (Anandagiri)