पृष्ठम्:गौडपादकारिका.pdf/180

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Chapter IV 121 (25) This Karika refutes the बाह्यार्थवादिन's view. The बाह्यार्थवादिन्s takes his stand upon युक्ति ( inference, as implied in the last Karika), bur युक्ति is inferior and must give way to भूतदर्शन, the real state of things (परमार्थदर्शनादित्येतत् । न हि घटो यथाभूतसूद्रूपदर्शने सति तद्व्यतिरेकेणास्ति । यथाश्वान्महिषः पटो वा तन्तुव्यतिरेकेण । तन्तवश्चांव्यतिरेकेणेस्येवमुत्तरोत्तरभूतदर्शन आशब्दप्रत्ययनिरोधान्नैव निमित्तमुपलभामह इत्यर्थः । अथवा भूतदर्शनाद्बाह्यार्थस्यानिमित्तत्वमिष्यते । रज्ज्वादाविव सार्वादेरित्यर्थः । भ्रान्तिदर्शनविषयत्वाञ्च निमित्तस्यानिमित्तत्वं भवेत् । तदभावेऽभावात् । न हि सुषुप्तसमाहितमुक्तानां भ्रान्तिदर्शनाभाय आत्मव्यतिरिक्तो बाह्योऽर्थ उपलभ्यते । न ह्युन्मत्तावगतं वस्त्वनन्मत्तैरपि तथाभूतं गम्यते K. bhāsya). भूतदर्शन tells us that nothing is ever produced, all so-called production is शब्दमात्र (26) प्रज्ञप्ति has no निमित्त, as no बाह्मार्थ can exist. The चित्त ( or विज्ञान) alone exists and appears as बाह्यार्थ. Thus चित्त has no contact with अर्थ ( because it does not exist ) or अर्थाभास (without अर्थ, अर्थाभास cannot exist ). अभूत:- Not existent. (जागरितेऽपि स्वप्रार्थवदेव K. bhāsya). (27) विष्वध्वसु-In the three paths or periods of time, अतीतानागतवर्तमानाध्वसु. चित्त never gets into contact with any external object. The objector points out that if the चित्त can have घटाद्याभासता in the absence ofचित्त etc., there is the chance of चित्त presenting a wrong picture of धट etc. The answer is that if धट were to exist, we would be in a position to say if the presentation by चित्त conforms to the घट or not. But with घट not in existence, घटविपर्यास is out of question (अयमेव हि स्वभावश्चित्तस्य यदुतासति निमित्ते घटादौ तद्वदवभासनम् । K. bhasya). (28) K. bhāsya says:- प्रज्ञः सनिमित्तत्व(Karika 25)मित्यायेतदन्तं ( Karika 27) विज्ञानवादिनो बौद्धस्य वचनं बाह्यार्थवादिपक्षप्रतिषेधपरमाचार्येणानुमोदितम् । तदेव हेतुं कृत्वा तत्पक्षप्रतिषेधाय तदिदमुच्यते तस्मादित्यादि। Just as Gaudapada used the arguments of the वैशेषिकs against the सांख्यs, and vice versa, he uses the arguments advanced by the विज्ञानवादिन्s against the existence of बाह्मार्थ admitted by the बाह्यार्थवादिन्s. In this Karika he turns the tables on the विज्ञाननादिनs. According to the विज्ञानवाद, विज्ञान is associated with क्षणिकत्व, दुःख, शून्यत्व etc., that is, these are विज्ञानज धर्मs. Gaudapada says that neither चित्त nor चित्तदृश्य can be originated ( the origination of चित्त means its association with धर्मs ). The विज्ञानवादिन्s holding the view that चित्त or चित्तदृश्य is originated, see the foot-prints (of birds ) in the sky. It is as absurd to say that चित्तं जायते as to say that one can mark the passage of birds in 16