पृष्ठम्:गौडपादकारिका.pdf/157

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Notes on Gaudapada-Karika 98 l that their Highest is naturally असृत, [2] that he is born and so becomes मर्त्य; 3 though become a मर्त्य in this way, he still can be made अमृत and निश्चल. It is wrong to say that a naturally अमृत thing can become मर्त्य ( or no one can change one's nature ); assuming that it does become मर्त्य, why should it again change its nature ? If it again be. comes अमृत, what guarantee is there that it would not change its nature again? Who would care for a मोक्ष that is always changing and not permanent? Read the following acute observations of Sankara, यस्य तुल्यायो मोक्षस्तस्य मानसं वाचिकं कायिकं वा कार्यमपेक्षत इति युक्तम्। तथा विकार्यत्वे च तयोः पक्षयोर्मोक्षस्य ध्रुवमनित्यत्वम् । न हि दध्यादि विकार्यम् उत्पाद्यं वा घटादि नित्यं दृष्ट लोके । न चाप्यत्वेनापि कार्यापेक्षा स्वात्मस्वरूपत्वे सत्यनाप्यत्वात् । स्वरूपव्यतिरिक्तत्वेऽपि ब्रह्मणो नाप्यत्वं सर्वगतत्वेन नित्याप्तस्वरूपत्वात्सर्वेण ब्रह्मणः आकाशस्येव । नापि संस्कार्यो मोक्षः येन व्यापारमपेक्षेत । संस्कारो हि नाम संस्कार्यस्य गुणाधानेन वा स्याहोषापनयनेन वा | न तावद् गुणाधानेन संभवति, अनाधेयातिशय ब्रह्म स्वरूपत्वान्मोक्षस्य ! नापि दोषापनयनेन नित्यशुद्धब्रह्मस्वरूपत्वान्मोक्षस्य | स्वात्मधर्म एव संस्तिरोभूतो मोक्षः क्रिययात्मनि संस्क्रियमाणेऽभिव्यज्यते यथादर्शे निधर्षण क्रियया संस्क्रियमाणे भास्वरत्वं धर्म इति चेन्न । क्रियावायत्वानुपपत्तेरात्मनः । यदाश्रया तमविक्रुर्वती नैवात्मानं लभते । यद्यात्मा क्रियया विक्रितानित्यत्वमात्मनः प्रसज्येत। Suthabhāsya I. 1-4). (23) There are Sruri passages which speak of a real ( भूततः, भूत = सत्य, आर्ये कथयामि ते भूतार्थम् | Sak. I ) creation; there are others which speak of the creation being unreal. The श्रुतिबल is claimed for both views. But we must not take Śruti passages at their face value; we must find out what the real purport of the Śruti is, and by logical reasoning weed out certain passages as being गौण. भूततः means परमार्थतः. Passages like एतस्माद्वा आत्मनः आकाश: संभूतः etc, speak of a real creation; passages mentioned in the next Karika speak of मायासृष्टि. To bring about a समन्वय of these two types of passages, we have no alternative but to regard the परमार्थवृत्ति passages as गौण; if they are regarded as मुख्य, the मायासृष्टि passages would have no scope. Prof. Vidhusekhara takes भूतत: to mean from the existent' (referring to सदेव सोम्येदमग्र आसीत-- Chandogya VI. 2-1 ) and अभूततः 'from the non-existent' ( असद्वा इदमग्र आसीत ततो वै सदजायत Taittiriya II. 7-1), and remarks' according to Sankara भूततः is परमार्थतः and अभूततः मायया. But in IV.3 he explains the same words saying