पृष्ठम्:गौडपादकारिका.pdf/155

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

96 Notes on Gauda pada-Karika संवादोत्पत्तिश्रुतीनां शक्यं कल्पयितुम् । तथात्वप्रतिपत्तये ध्यानार्थमिति चेत्न । कलहापोतप्रलयानां प्रतिपत्तेरनिष्टत्वात् । तस्मादुत्पत्त्यादिमतय आत्मैकत्वबुध्यवतारायैव नान्यार्थाः कल्पयितुं युक्ताः। (16) आश्रमा:- आश्रमिणोऽधिकृताः, वर्णिनश्च मार्गगाः। ( K.bhasya), used here in the sense of' types of men'; the usual sense of the four आश्रमs (ब्रह्मचर्य etc.) would not do, as the आश्रमs are said be त्रिविध here. Anandagiri remarks, आश्रमिणो वर्णिनश्च कार्यब्रह्मोपासका हीनदृष्टयः । कारणब्रह्मोपासका मध्यमदृष्टयः । अद्वितीयब्रह्मदर्शनशीलास्तूत्तमदृष्टयः । We think that the reference here is to उर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवत्तस्था अधो गच्छन्ति तामसाः ॥ (Gita XIV.18), विविधा भवति श्रद्धा देहिनां सा स्वभावजा । साविकी राजसी चैव तामसी चेति तां शृणु ।। (Gita XVII. 2) so that सत्त्वस्थ, राजस and तामस types of people are allucled to. Sankara in his Sutra bhāsya (कांश्चिदत्यन्त सुखभाजः करोति देवादीन् कांश्चिदत्यन्त दु:खभाजः पश्चादीन् काश्चिन्मध्यमभोगभाजो मनुष्यादीन् IJ, 1-34) refers to देव, मनुष्य and पशु to represent three-fold creation in another context. Sankara also refers to Buddha adjusting his preaching to suit the intellect of his pupils (केेषांचित्किल बिभेयानां बाह्ये वस्तुन्यभिनिवेशमालक्ष्य तदनुरोधेन बाह्यार्थवादप्रक्रियेयं विरचिता । नासौ सुगताभिप्रायः । तस्य तु विज्ञानैक स्कन्धवाद एवाभिप्रेतः । Sutrabhāsya II. 2-28), and enunciating three different doctrines (बाह्यार्थविज्ञानशून्यवादत्रयमितरेतरविरुद्धमुपदिशता सुगतेन स्पष्टीकृतमात्मनोऽसंबद्धमलाषित्वं, प्रद्वेषों का प्रजासु विरुद्धार्थप्रतिपत्त्या विमुह्येयुरिमाः प्रजा इति । II.2-32). This Karika explains the expression अवताराय used in the last one. (17) द्वैतिन्s-- Followers of सांख्य, वैशेषिक, मीमांसा etc. अद्वैत, being one, does not admit of any differences; while द्वैत is capable of infinite varieties. Thus the Dvaitins, each sticking to his own fancied view, are always quarreling amongst themselves; the Advaitin, like a star, standing apart, looks on amusedly, without malice. He has no quarrel with Dvaitins who are concerned with phantoms ! यथा स्वकीयकरचरणादिभिराघाते कदाचिदाचरितेऽपि द्वेषो न जायते । परयुदध्यभावात्तथा द्वैताभिमानिभिरूपद्रवे क्षुद्रे कृतेऽपि नाद्वैतदर्शिनस्तेषु द्वेषो जायते । सर्वानन्यत्वात्परबुद्ध्यभावादित्यर्थः । says Anandagiri. Advaita is all pervading and so includes द्वैत (may be, due to माया) as well. How can one quarrel with something belonging to or included in oneself? (18) The only परमार्थ or reality is अद्वैत; Dvaita can at best, be a variety or effect of it ( what is the exact cause of this भेद is made clear in the next Kārika ), hence there cannot be any विरोध