पृष्ठम्:गौडपादकारिका.pdf/153

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

94 Notes on Gaudapada-Karika along with the देवता ( Brahman ) before creation ( Sankara in his Bhasya on Brahmasatra II. [-36 remarks श्रुतौ तावत् अनेन जीवेनात्मना इति सर्गप्रमुखे शारीरमात्मानं जीवशब्देन प्राणधारणनिमित्तेनाभिलषन्ननादिः संसार इति दर्शयति । आदिमत्त्वे तु प्रागनवधारितप्राणः सन् कथं प्राणधारणनिमित्तेन जीव- शब्देन सर्गपमुखे ऽभिलष्येत । न च धारयिष्यतीत्यतोऽभिलष्येत । अनागताद्धि संबन्धा- दतीतः संबधो बलवान्भवति । अभिनिष्पन्नत्वात् । ). The passage must not he interpreted literally, for we have seen that its literal interpreta- tion is impossible in the face of आत्मैकत्व. So here the पृथकत्य of जीव and आत्मन् should be understood figuratively as referring to a future state of things obtaining when the creation by Maya comes into existence, It is an illustration of the use of the Bhavika figure of speech (प्रत्यक्षा इव' यद्भावा क्रियन्ते भूतभाविनः । तद्भाविकम् Kavyaprakasa). The popular expressions ओदनं पचति ( one really cooks the rice-- grain, not: the cooked rice which is really the meaning of ओदन ), सदृशी भार्यामुपेयात् ( the lady is entitled to be called a भार्या only after marriage ) refer to the भार्या or future state, the primary sense of ओदन and भार्या not being appropriate. There is no doubt that the above is the correct interpretation of the Karikā, the passage referred to in the first half, being the Chandogya अनेन जीवेनात्ममा etc. But the Sankarabhāsya on the Karika ( entirely in opposition to what the Sankarabhäşya on Brahmasūtra II. I-36 says) takes प्रागुत्पत्तेः पूर्वम् to mean कर्मकाण्डे, refers to मन्त्रवर्ण, स दाधार पृथिवीं द्याम्, RV. X. 121-I, sees here विरोध between कर्मकाण्ड and ज्ञानकाण्ड, and remarks यतो वा इमानि भूतानि जायन्ते ... इत्याद्युत्पत्त्यर्थोप- निषद्वाक्येभ्यः प्राक्पृथक्त्वं कर्मकाण्डे प्रकीर्तितं तन्न परमार्थम् । किं तर्हि गौणम् | महाकाश घटाकाशादिभेदवत् । पथौदनं पचतीति भविष्यवृत्त्या तद्वत् । उपनिषत्स्वेकत्वं श्रुत्या प्रतिपिपादयिषितं भविष्यतीति भाविनीमेकनृत्तिमाश्रित्य लोके भेददृष्टयनुवादो गौण एवेत्यभिप्रायः । This means that the Karikabhāsya takes भविष्यद्वृत्ति to refer to the आत्मैकत्व to be ultimately established. An alternative interpretation is offered by the same, अथ वा तदैक्षत, तत्तेजोऽसृजत इत्याद्युत्पत्तेः प्राक् एकमेवाद्वितीयम् इत्येकत्वं प्रकीर्तितम् । तदेव च तत्सत्वं स आत्मा तत्त्वमसि इत्येकत्वं भविष्यतीति तां भविष्यवृत्तित्वमपेक्ष्य यज्जीवात्मनोः पृथक्त्वं यत्र क्वचिद्वाक्ये गम्यमानं तद्गौणम् । This makes matters still worse; the subject of प्रकीर्तितम् is not पृथक्त्वं but एकत्वं understood ! and the पृथक्त्व is to be referred to some unspecified passage. It is clear that the Karikābhāşya has completely gone wrong in not taking into account the Chandogya passage which is most pertinent here. In view of the fact that Sankara rightly refers to it in his Vedanta-