पृष्ठम्:गौडपादकारिका.pdf/151

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

92 Notes on Gaudapeda-Karika अन्नमय, यथा All these five कोशs are stated to be पुरुषविध; and ब्रह्मन्, the ulti- mate प्रतिष्टा, is by implication अपुरुषविध and so like आकाश. Sankara comments at length on the Taittiriya passage referred to in the आनन्दमयाधिकरण ( Brahmasutra. I. 1-6) and shows in the second interpretation that आनन्दमय cannot be Brahman, but is just a mere कोश, which seems to be Gaudapada's view. For here, ब्रह्मन् or आत्मन् is said to be पर जीवः ( सर्वेषां जीवननिमित्तत्वाज्जीवः) of all the कोश (तेषां), not merely of the first four. रसादयः- ( रस stands for अन्न प्राणमय, मनोमय, विज्ञानमय and आनन्दमय. According to Gaudapada, these कोशs are आत्ममायाविसर्जित. Prof. Vidhusekhara wants to read स यथा ( for सं प्रथा) संप्रकाशित: which he explains as 'as it is made clear there.' The expression स यथा as used in passages like स यथा दुन्दुभेर्हन्य- मानस्य ... , स यथा शङ्खस्य ... , स यथा वीणायै ... ( Brhadaranyaka iv.s) in a similar case, is always followed by a specific दृष्टान्त. Here there is no such दृष्टान्त; besides खं यथा corresponds to यथाकाशः in the next Karika. Prof. Vidhusekhara's preference for स is hardly reasonable. (12) This Karikā refers to Bhadāranyaka II. 5 which con. tains the famous मधुविद्या (or मधुज्ञान ). (1) पृथिवी सर्वेषां भूतानां मधु, अस्यै पृथिव्यै सर्वाणि भूतानि मधु (2) आपः आसामपां (3) अग्निः अस्य अग्नेः (4) वायुः अस्य वायो (5) आदित्यः अस्य आदित्यस्य (6) दिशा आसां दिशां (7) चन्द्रः अस्य चन्द्रस्य (8) विद्युत् अस्यै विद्युतः (9) स्तनायित्नुः अस्य स्तनयित्नो (10) आकाशः अस्य आकाशस्य (11) धर्म: अस्य धर्मस्य (12) सत्यं अस्य सत्यस्य (13) मानुषं अस्य मानुषस्य (14) आत्मा अस्य आत्मनः In the case of each of the above fourteen pairs, occurs the following passage mutatis mutandis यश्वायम् (अस्यां पृथिव्यां) तेजोमयोऽमृत- -9 " " " " ." ) " , । " } , 2 ." 1 " " > " " " , " " " 7 " } " " " ." 1 . " 3) Ji , " "

17 "" " . " } " ) " . $+ " " " 11