पृष्ठम्:गौडपादकारिका.pdf/131

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Notes on Gauda pada-Karika emphasise that the soul does not require the help of other means to perceive things, not that they are unreal. Their unreality or अभाव is just dogmatically asserted in the above passage, न रथा न रथयोगा etc. Some sort of reasoning is to be found in Yogavāsistha III. 19, यादृगर्थ जगद्रूपं तवै वोदेति तत्क्षणात् । न देशकालदीर्घत्वं न वैचित्र्यं पदार्थजम् ॥ १९॥ बाह्यमाभ्यन्तर भाति स्वप्नार्थोऽत्र निदर्शनम् । यदन्तः स्वप्नसंकल्पपुरं च कंचनं चितेः ॥ २०॥ तदेतद्बाह्यनाम्नैव स्वाभ्यासासस्फुटं स्थितम् । ... ॥२१॥ सद्रूपा एव चैतस्य स्वप्नसंकल्पसैन्यवत् । अविसंवादि सर्वार्थरूपं यदनुभूयते ॥२३॥ तस्य तावद्वद कथं कीदृशी वापि सत्यता । अथवोत्तरकाले तु भङ्गुरत्वादवस्तु तत् ।।२४।। ईदृक्च सर्वमेवेदं तत्र का नास्तिताधिका | स्वप्ने जाग्रदसद्रूपा स्वप्नो जाग्रत्यसन्मयः ॥ २५।। We however think that न्यायपूर्वकम् does not refer to logical reasoning at all. It might be argued that the soul in the dream might be different from the soul in संप्रसाद or जाग्रत् state or that स्वप्न is but जागरितदेश, as in dream one sees just what one had seen in the जाग्रत state (अथो खल्वाहर्जा गरितदेश एवास्यैव इति यानि ह्येव जागत्प्रश्यति तानि सुप्त इति IV.3.14) and therefore the rnere statement about the absence of my etc. in dream, without the corresponding statement about the same soul persisting in the three states is futile, The Brhadaranyaka to meet this argument says in IV.3.15-17, that the soul enters from one state into another and returns the same way (यथान्यायं means the same way by which one had gone, न्याय-the way of going, entering); and it is this न्याय in यथान्याय used in the following passages, that is referred to by Gauda pada: --- ___ स वा एष एतस्मिसंप्रसादे रत्वा चरित्या दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नायैव स यत्तत्र किंचित्पश्यत्यन्वागतस्तेन भवत्यसङ्गोऽयं पुरुष इति ... IV. 3.14 स वा एष एनस्मिन्स्वप्ने रत्वा .., प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव स... पुरुषं इति IV.3.15, स वा एष एतस्मिन्मुद्धान्ते रत्वा ... प्रतिन्यायं प्रतियोन्याद्रवति स्वमान्तायैव IV.3.17 तथा महामत्स्य उभे कूलेऽनुसंचरति पूर्व चापरं चैवमेवायं पुरुष एतानुभावन्तावनुसंचरति स्वप्नान्तं च बुद्धान्तं च | IV.3.18. (4) भेद and भाव are synonymous terms, meaning — thing' 'object'. There is वैतथ्य in स्वप्न, because the objects experienced there, are seen within the body; there is वैतथ्य in जाग्रत् also, because the so-called बाह्य objects cannot be perceived unless the perceiver's बुद्धि (which is within the body) becomes तत्तद्वाह्यवस्त्वाकारा ( The विज्ञानवादिs therefore argue that बाह्यवस्तु does not exist all, because for perception only the अन्तःस्थबुद्धि helps ). So that what obtains in