पृष्ठम्:गौडपादकारिका.pdf/118

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Chapter 1 59 (3) As a corollary to what is stated in the second Kārikā, the objects of enjoyment for the three विश्व, तेजस, and प्राज्ञ are respectively, gross, subtle and आनन्द. In the स्वप्न state, the भोग is प्रविविक्त, because the विषय being absent, only the वासना divorced from the विषयs is the भोज्य. In the सुषुप्ति state, आनन्द is the भोज्य, because there is दुखाभाव; दुःख is caused by the contact with विषय and वासना (cf. ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ! B.G. II. 22); both विषय and वासना being absent in सुषुप्ति, the प्राज्ञ enjoys only दुखाभाव or आनन्द. (4) विश्व, तेजस and प्राज्ञ are satisfied with their lot in being able to enjoy स्थूल, प्राविविक्त and आनन्द respectively, and so तृप्ति is also of three kinds. Kuranārāyana reads विज्ञान (for निबोधत) and remarks विजानथ बिजानीय विकरणव्यत्ययात्, आनन्दमानन्दो लिङ्गपत्ययात्. The Mandukya mentions two more characteristics सप्ताङग and एकोनविंशतिमुख for both विश्व (वैश्वानर) and तैजस, and एकीभूत and आनन्दमय for प्राज्ञ. Gaudapada ignores them, because they are unnecessary for his main purpose which is ultimately to establish the अजातिवाद. Read the following from the Bhasya by Sankara for the terms सप्ताङ्ग and एकोनविंशति मुख-तथा सप्ताङ्गान्यस्य तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूप प्राणः पृथग्वर्त्मात्मा संदेहो बहुलो बस्तिरेव रयिः पृथिव्येव पादौ इत्यग्निहोत्र कल्पनाशेषत्वेनाहवनीयोऽग्निरस्य मुखत्वेनोक्त इत्येवं सप्ताङ्गानि यस्य स सप्ताङ्गाः। तथैकोनविंशतिर्मुखान्धस्य बुद्धीन्द्रियाणि कर्मेन्द्रियाणि च दश वायवश्व प्राणादयः पञ्च मनो बुद्धिरहंकारचित्तमिति मुखानीव मुखानि तान्युपलब्धिद्वाराणीत्यर्थः । Kuranarayana gives the following fantastic explanation, चत्वारो हस्ता द्वा पादौ गजमुखात्बाद्गजहस्त इति सप्ताङ्गः । एकोनविंशतिमुखः । मध्यममुखं गजमुखाकारं पार्श्वद्वये तु नव नव मुखानि पुरुषमुखाकाराणीति विवेकः। (5) One who knows that विश्व, तेजस and प्राज्ञ are really just the forms of one and the same विभु, and the three-fold as is likewise concerned only with the three forms, knows that the way is really the one Atman and hence he is not contaminated in any way by the empirical experience. यो वेदैतमयं भोज्यभोक्तृतयानेकधा भिन्नं स भुञ्जानो न लिप्यते । भोज्यस्य सर्वस्येकस्य भोक्तुभोज्यत्वात् । न हि यस्य यो विषयः स तेन हीयते वर्धते वा न ह्यग्निः स्वविषये दग्ध्वा काष्ठादि तद्वत् 1 (Saikara); Kuranarayana says, तत्तत्स्थानेषु तत्तत्फलमोजयिता स्वस्य स्वेतरस्य च जीवस्य कर्मफलप्रदः सर्वेश्वर एवं न ममात्र भोग इतरजीवानां वा स्वातन्त्र्यमिति मत्वा नविकरोतीति भावः। The same idea is contained in सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ Gitav.7 नैव किंचित् करोमीति युक्तो मन्येत तत्त्ववित् 1... इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् । ... लिप्यते न स पापन | ibid V. 8-10.