पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
गोपीगीता-


परमात्मन्नित्यर्थस्तु प्राक् प्रपञ्चितः। धरामृत यत्तत्तु तेऽधरा- मृतमेव वितर देहि,अयम्भावः।देवभोज्यममृतन्तु नैवभूमौ तेऽध. रामृतमेव धरामृतं तदेव देहि।।यद्वा अधरामृतन्देहि॥३॥ यद्वा धराया भूमेरमृतं धरामृतं न धरामृतमधरामृतम्,पूर्ववन्नञ्घटित . वाक्यादपि धरामृतसजातीयस्यैव प्रतीतेस्तवाधरामृतममृतमिति प्रतीयते॥४ायद्वाअइतिसम्बोधनम्धराम्पृथिवीमृतं सत्य त्वां च- देहि। त्वमेव सत्यमन्यद्वस्तुजातमसत् 'ब्रह्म सत्यं जगन्मिथ्या योऽवशिष्येत सोऽस्म्यह'-मित्यादिश्रुतिःप्रमाणम्।धराम्विनापति त्यक्ता वयं कुत्र स्थास्यामः। पतिम्बिनाऽपि युवत्यः कर्थान्तष्ठे. मा अतस्त्वमेव पतिर्भवेत्याशयः॥५॥ यद्वा अधरं न्यूनं कुत्सितं चामृतं यस्मादेतादृशमधरामृतं देहि। भवदोष्ठापेक्षयाऽमृतं न्यूनं कुत्सित चेत्यर्थः।। 'अधरौ न्यूनकुत्सिता'-वित्यमरः।धरामृत- मधरामृतमितिविरोधाभासस्तुशब्दपरतयैवनत्वार्थिकानतुधरा- मृते धरामृतत्वं निषिध्यते, येन विरोध: स्यात्। अधरोष्ठामृतमेव धरामृतमित्यस्यैव गम्यत्वेन विराध्यास्पर्शनात् ॥ ६॥ यद्वा अध- रेति सम्बोधनम् हेन्यून!हे कुत्सितेति तदर्थः। अमृतंसुधान्देहि। नास्तीतिचेत्स्तेनाधरपदमहिम्ना चौर्यं कृत्वा स्वर्गलोकादानीत ममृतन्देहीत्यर्थः ॥७॥ यद्वा अधरं न्यूनं कुत्सितंचामृतं मोक्षं य- स्मादेतादृशमधरामृतन्देहि 'अमृतम् मोक्ष'-इत्यमरः॥८॥ यद्वासुर तस्य विषयानुरागस्य वर्धनं छेदकम् , वर्ध छेदनपुरणयोः कर्त्तरि ल्युट्। स्वरा उदात्तादयस्ते संजाता यस्य स स्वरितःस चासो वेणुर्वेदात्मकस्तेन, यथा वेणुः शब्दायते तथा वेदा अपि तव .