पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शुप्तगंगा निशत SNORMSDrama OMRADHAARAKORIENTARNATIOdias

  • समर्पणम् ।

श्रीमत्कृष्णाङ्घ्रिकुमुदे गोपीगीतार्थकौमुदी ॥ पश्यतां तापहन्त्री स्यादुमानाथसमर्पिता ॥१॥ सुदुस्तरे भवाम्भोधौ मज्जतां देहिनां कृते ॥ पोतायितं विजयते कृष्णनामानुकीर्तनम् ॥२॥ इति मत्वा धिया सम्यक् कौतुकेन समन्वितः॥ काशीवासपरप्रीतिः कृष्णस्मृतिवशम्बदः॥३॥ इति प्रार्थयते धीमानुमानाथाभिधो नतः ।। विपुलेन यथाप्रेक्षं प्रयासेन विनिर्मिता ॥४॥ शोधितेयन्च विद्वांसो गुणग्रहणसादराः॥ अत्र दोषं क्षमिष्यन्तेऽक्षरयोजकमोहजम् ॥५॥ वाणाष्टनवभूवर्षे माधवस्य सिते दले । तृतीयायां रवेर्वारे काश्यां पूर्तिमगादियम् ६॥ कौमुद्या प्रीयतां कृष्णो गोपीजनमनोहरः । तापत्रयातितप्तेभ्यःशान्तिं करुणया ददत्॥७॥ रम्या नानार्थपूर्णेयं भवत्कीर्तिप्रकाशिका। त्वत्पादकुमुदे रम्येऽभूतपूर्वा मयाऽर्पिता ॥८॥ 32 33 LA Lavan lose whoosy waha NONORAT wa a Po CHUNG VINA