पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

41 अत्रोदेशकः ।

राशेः कुतश्चिदर्घ कुतश्चिदष्टांशक त्रिपञ्चांशः ।
कस्मादियंशrधं फलमट्टी के स्युरज्ञाताः ॥ ११० ॥

भागभागजातखुट्शकः ।

षट्सप्तभागभागस्यष्टांशश्चतुनवशः ।
त्रिचतुर्थभागभागः किं फलमेतद्युतौ बूहि ॥ १११ ॥

द्वित्र्यंशाप्तं रूपं त्रिपादभक्तं द्विकं द्वयं चापि ।
द्वित्र्यशङ्कतमेकं नवकासशTIध्य वद शेषम् ॥ ११२ ॥

इति प्रभागभगभागजातं ।

भागानुबन्धजातों सूत्रम् –

हहतरूपेष्वशान् स क्षिप भागानुबन्धजातिविधौ ।
गुणयागांशच्छेदावंशयुतच्छदहारभ्याम् ॥ ११३ ॥

रूपभागनुवन्ध उद्देशकः ।

'द्वित्रिषङ्कष्टनिष्काणि द्वादशाष्टषडंशकैः ।
पोष्टमैस्समेतानि विंशतेश्शोधय प्रिय ॥ ११४ ॥

साधेनैकेन पङ्कजं साष्टांशैर्दशभिर्हिमम ।
साधाभ्यां कुञ्जमं द्वाभ्यां क्रीतं योगे कियद्भवेत् ॥ । ११५ ॥

साष्टमाष्टों षडंशान् षड्द्वादशांशयुत द्वयम् ।
त्रयं पधाष्टमोपेतं वंशतशोधय प्रिय ॥ ११६ ॥


1B readia गुणयेदप्रांशहरों सहितांशच्छेद. 8 1 [ द्वदेत्
- This stanza is not found in P. * This stanza is found only in P. ,