पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
453
चाणक्यसूत्राणि

481 यज्ञफलशास्त्रिवेदविद ।
482 स्वर्गस्थानं न शाश्वतं यावत्पुण्यफलम् ।
483 न च स्वर्गपतनात्परं दुखम् ।
484 देही देहं त्यक्त्वा ऐन्द्रपदं न वाञ्छति ।
485 दुःखानामौषधं निर्वाणम् ।
486 अनार्यसंबन्धाद्वरमार्यशत्रुता ।
487 निहन्ति दुर्वचनं कुलम् ।
488 न पुत्रसंस्पर्शात्परं सुखम् ।
489 विवादे धर्ममनुस्मरेत् ।
490 निशान्ते कार्य चिन्तयेत् ।
491 प्रदोषे न संयोग कर्तव्यः ।
492 उपस्थितविनाशः दुर्नयं मन्यते ।
493 क्षीरार्थिनः कि करिण्या ।
494 न दानसमं वश्यम् ।
495 परायत्तेषूत्कण्ठां न कुर्यात् ।
496 असत्समृद्धिरसद्भिरेव भुज्यते ।
497 निम्बफलं काकैर्भुज्यते ।
498 नाम्भोधिस्तृष्णामपोहति ।
499 बालुका अपि स्वगुणमाश्रयन्ते ।
500 सन्तोऽसत्सु न रमन्ते !
501 हंसः प्रेतवने न रमते ।
502 अर्थार्थ प्रवर्तते लोक ।
503 आशया बध्यते लोक ।
504 न चाशापरैश्श्रीस्सह तिष्ठति ।
506 आशापरे न धैर्यम् ।