पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
406
[१३ अधि. ४ अध्या.
दुर्गलम्भोपायः

488 3 धाविरुद्धप्रकृतिरकृतदुर्गकर्मनिचयो वा निरासारस्सासारो वा

पुरा मित्रैस्संधत्ते " इत्यवमर्दकालः ।

 स्वयमग्नौ जाते समुत्थापिते वा प्रवहणे प्रेक्षानीकदर्शनसङ्ग-

सौरिककलहेषु नित्ययुद्धश्रान्तबले बहुलयुद्धप्रतिविद्धभेतपुरुषे

जागरणक्लान्तसुप्तजने दुर्दिने नदीवेगे वा नीहारसम्प्लवे

वाऽवमृद्गीयात् ।

 स्कन्धावारमुत्सृज्य वा वनगृढः शत्रु निष्कान्तं घातयेत् ।

 मित्रासारमुख्यव्यञ्जनोपसंशुद्धेन मैत्री कृत्वा दूतमभिव्यक्तं

प्रेषयेत्-- "इदं ते छिद्रम् ; इमे दूष्याः; संरोद्धुर्वा छिद्रमयं

ते कृत्यपक्षः" इति ! तं प्रतिदूतमादाय निर्गच्छन्तं विजि

गीषुर्गृहीत्वा दोषभिविख्याप्य प्रवास्यापगच्छेत् । ततो मित्रा-

मारव्यञ्जनो वा संरुद्धं ब्रूयात्---"मां त्रातुमुपनिर्गच्छ ; मया

वा सह संरोद्धार जहि" इति । प्रतिपन्नमुभयतस्संपीडनेन घा-

तयेत् ; जीवग्राहेण वा राज्यविनिमयं कारयेत् ; नगरं वाऽस्य

प्रमृद्गीयात् । सारबलं वाऽस्य वमयित्वाऽभिहन्यात् ॥

 तेन दण्डोपनताटविका व्याख्याताः ।

 दण्डोपनताटविकयोरन्यतरो वा संरुद्धस्य प्रेषयेत्-"अयं

संरोद्धा व्याधितं' पार्ष्णिग्राहेणाभियुक्तच्छिद्र मन्यदुत्थितमन्य-

स्यां भूमावपयातुकामः" इति । प्रतिपन्ने संरोद्धा स्कन्धावार-

489 3 मादीप्यापयायात्---ततः पूर्ववदाचरेत् ।


प्रहवणे सुरुदेन व्याधितः युक्तश्छिद्र.