पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
श्रीरामानुजमाप्य सहिता

"तसाद्वा एते देवा वितरामियान्यान् देवान् यदग्निवयुरिन्द्रः।।
ते घेननेदिष्टे पस्पृशुस्ते होनत् प्रथमो विदाञ्चकार ब्रह्मेति ।। २ ।।।

 तस्माद्वा इति । तस्मादेव हेतोः गत एवामिवाग्विन्दी इतरान् देवानतिौरत इय । इयशब्द एवार्थः । अतिरत एवेत्यर्थः । यस्माद्धेतोः नेदिष्ठं समीपे वर्तमानं तद् ब्रह्म पस्पृशुः दृष्टवन्तः । यतश्च हेतोः प्रथमो विदाञ्चकार प्रथम विदाञ्चकुरित्यर्थः ।। २ ॥

तस्माद्धा झ्न्द्रोऽतितरामिवान्यान् देवान् । स सेननेदिष्टं
पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ।। ३ ।।


२. एत एवेति । एते' इत्येव किं पाठ इरान्वेष्टव्यम् । अतितामिलस्य पर्यवसितमर्थनाह ---अतिरित इति । अश्रियं अतिक्मण्य: पूजार्थे वा कर्मप्रवचनीयः । तेनैव देवान्तरापेक्षया sवियस्य प्रथायितत्वात् अनुदमानं तरविति भावः । अतिक्रमण एव वा वदतिशयं धोवयति । यन्मादिति । हिक्मरायोऽयम्। प्रथामिति । उत्तान: शेत इलादाविव धात्वर्धकर 5थम्य श्रूयते । तत्पश्रदाय एकचनोपपत्यै च क्रियाविशेषणं कृतम्। चरति । बहुषु व्यत्ययेनैवमचनमनि भादः । 'ते' इलस्य स्थाने से इलपि पन्त ॥ ३ ॥

३. " ते घेनेदिति वहुवचनानुरोधेन प्रथमे दिदाशमुरिनि प्रयोक्तव्ये यद् व्यत्ययेन एकवचने प्रयुक्तं तत्राभिप्राय विशेष व्यञ्जयन्ती श्रुतिरह-तस्मादिनि" इलभिप्रैल व्याचष्टे- अप्रि- वाविन्द्राणी मध्य त । इतरदेापेक्षया अभिवाबिन्द्रा अतिशयवन्त इति विक्षतम् । तत्र gी हेतु दर्शनरूपं स्पर्शनं, मनि वेदनं च। तत्र स्पर्शनाधीनोऽतिशयः प्रयाणां समानः । तेन नदिई पस्पृशुरिति युक्तम् । वेदनाधीनस्पतिशयो न तथा ? पर्वतीसमधात् प्रथममिन्द्रेणैव ब्रह्मविद्याया लब्धत्वात् । पयादिन्दादेव अभिवायुभ्यां लव्धदात् । एवं विद्याधिगमप्राथम्य- जनितस्याल्शियस्य त्रयाण तुल्यवतिंपादने विसविरहात् ‘प्रथमो विदाबारे 'त्येकवचनादर.- एकरकमेव वेदनं मुखतः प्रतीयतामिति । न चैवं सति स इनि पदमप्यैकवचनान्त- मुपदेयम् । इतरदेदापेक्षया अशिदावोमेशनधिगमनीयम्यस्यापि प्रतिपिपादयिपतलान् । तस्माद्वा एते देवा अतिचरामियान्यान् देना'निनि तयोरपि तदर्थ इन्द्रसाधारश्येन प्रस्तुतत्कान् । तदर्य महार्थव्यञ्जकः कोऽपि चैदपुरपये निपुण: प्रयोगविशेप इति । सर्दाशियति । अभिदायुसहतसर्वदेवातिशायीत्यर्थः ।

एवं वली जिज्ञासामुत्पाद्य विद्याविरोधिनम्दृद्वारे विनिवर्त्य एप पूर्वमेव प्रसन्नः परमात्मा स्ववियों विद्यां मम्पन्नामकरोदित्यनयन्यायिकया ‘आत्मनो विन्दते वीर्य'मित्युत्तर्य उत्तम्भितः | उपदेशातिरिक्तरेण तद्नं दुधिगमम् । देवश्रेष्वेव एवं विधेषु सत्सु कपमाशाशो मनुष्यण मत्स्येंन तद्दने इत्याद्यन्यत्र बोध्यम् ॥ ३ ॥