पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
केनोपनिषत्

यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८॥
यत्प्राणेन ने प्राणिति येनं ग्राणः प्रणीयते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ।। ९ ।।

 एतदेव प्रपञ्चयति--यद्वाचाऽनभ्युदितमिति । वागादिभिर्यदप्रकाश्यं स्वयं वोगादीन्द्रियप्रकाशके च यत् तदेव ब्रह्म जानीहि । यद्वस्तु इदमिति इदारगोचर- तया हस्तमिलकवसुविदिततया उपासते जनाः तद् ब्रह्म नेत्यर्थः । एवमुत्तरतापि ।  यचक्षुषेति । पश्यति पश्यन्तीत्यर्थः (१)। पूर्वोत्तरानुगुण्यात् ।  यत्प्राणेनेति । प्रणीयते प्रणीतमित्यर्थः (१) || ५-९ ।।

इति प्रथमः खण्डः ।


दृश्यते । अत्र प्रागविशेषणत्दाझिमनुपपन्नमियसन्दिग्धम् । एवमर्थकरणे पृर्वानुगुण्यं हेतुतया विवक्षितमिसंप्यसन्दिग्धम्। मतं श्रुतमति निष्टान्ततया भेदणात् अत्रापि तथात्वं पूर्वानुगुणमिति । एवं चेत् चर्मन्त्रभाप्ये ' दृष्टानीखर्थः' इति पाठेन भव्यम् । न च येन दागभ्युद्यत इति आख्यातस्यैव श्रवणान् निष्टानियमो नास्तीति वाच्यम् । वामन्त्रवर्जमेव तन्नियमात् । पञ्चसु हि मन्त्रषु प्रथमपाद प्रथममन्त्रमाने अनभ्युदितमिति कर्मणि निष्टा । अन्यत्र सर्वत्र मनुते पश्यति । शृणोति प्राणिति इति कत्रख्यातम् । एवं द्वितीयपादेऽ प्रथममन्त्रे अभ्युद्यत इति कार्यातम् । अन्यत्र सर्वत्र निष्ठेति नियम उचित इति । यद्वा पूर्वानुगुण्यं न निष्टाविषयम् । अपितु प्रथमपादे यो धातुः प्रयुक्तः स एन द्वितीयपाद इति धातुपियम् । अयं नियमः पूषु चतुष्वपि मन्लेषु दृश्यते । क्षेत्र पुन. प्रथमपाद प्राणितीति 3:नधातुः । द्वितीयपादे तु प्रणीयत इति धात्वन्तरं प्रयुक्त मिति तस्ये नियमस्य भाः। एतत्समाधिगया किञ्चिदत्र भान्यकृत विदतिमिति भाति । प्राणित इयर्थः" इति पाठेन भाव्यम् । प्राणिति । अत्र णिचि प्राणयति । ततः कर्मयकि। प्राप्यते । अत्र रेणियमिवदन् स्थाने इयूकरणे प्राणियते इति भवति । तत्र आसरस्य हुखः इकारस्य दीर्धश्च । राममं व्ययं वृत्तानुरोधेन कृत्वा प्राय: इयस्य स्थाने प्रणीयत इति । प्रयुक्तम् । न बत्र येन प्राणः प्रथमः ति युक्तः' इति पूर्वोक्तानुगुणार्थत्वेऽपि णीन् प्रारणे' इत्येष धातुः वर्मणि प्रयुक्त इति भावः ।

 इदमत्रभितम् । शब्दखपमानपरामर्शे यधप्येदमनियम इव सोऽपि च समाधेय इव भात तथाप्यस्येव कश्चिदत्र वेदुरुपस्याभप्रायः । अनभ्युदितमिति पूर्वकालेऽमददनोभाव उक्तः । वर्तमान रा विवक्षित एव । मनुत हलादिना वर्तमान मननाद्यभाव उच्यते । पूर्वमलेऽपि से विक्षितैः । न च एकत्र युगपत्कालद्वययोधनं शक्यम् । तन एकत्र भूतस्याक्ति: । अत्र चनमानस । उभयमुभयोक्तं वैदितव्यम् । एवमनम्युदितामिति प्राधान्यं तस्य स्वरूपतोऽभवदनानविख्यानाय । न मनुत्त इति कर्तृप्राधान्यं अम्माकं