पृष्ठम्:कीदृशं संस्कृतम्?.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७९)

( च्ड ) परस्मैपदे अकारायेधष्यत्‌, शकारयिप्यताम्‌, अकारयिष्यन्‌ अकारययिप्य , सकारयिष्यतम्‌, अकारयिष्यते अकारयिष्यस्‌, अकारयिष्याव, अकारयिष्याम आत्मनेपदे मक(रयिष्यत, अकाराधेप्येताम्‌, अकारयिष्यन्त अकारविष्यथाः, सकारयिष्येधाम्‌, अकारयिष्यध्वम्‌ अकापष्ये, अकारविन्यावाहि, अकारयिष्यामहि णिज्ञन्तस्य छ" घातोः कमेवाच्ये रूपाणि । (ख्य) कायते, कार्यते, कार्यन्ते कार्यस, कार्ये, कायेध्वे कार्ये, कारयावहे, कार्यीमदे (लिट्‌) कारयाश्चक्रे, कारयाञ्चक्राति, कारयाश्चकरिरे कार्यश्िरृने, = कारय्चक्राये, कारयगचछृ्ये कारयाश्चकरे कारयाश्चरूवहे, कारयाश्चरूमहे एवमेद प्ररसवणं चिकर्पपस्ते अयस््रारस्य विशिष्ट रूपाणि । कारयाम्वभूये, कारयाम्बमूवाते, कास्याम्यमूविरे कारयाम्बभूविपे, कारयाम्नभूवाये, कास्याम्बभावेध्ये कारयास्वभूनरे, कारयाम्वभूविवदे, कारयाम्यभूविमदे पचमेव परसवणं विकद्पपक्ष अननुस्वारविद्धि्टस्य रूपाणि 1 कारयामास, कारयामाखत्ते, कारथामाक्िर्‌ 1 कारयामासिवि, कारयामासथि, कास्यामा्तिष्वे। कारयगप्प्चे, कारयामाक्िवहे, क्रास्याभासिमदे।