पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१३३) (१) व्याख्या - एकमेच द्विवचनस्य निस्सारणे भूतकाल- नेष्ठायां त्रिलिङ्गेषुक, क्तवतु प्रत्यययो. ८४ रूपाणि भविष्यन्ति यथा- (पुंलिङ्गे) कृतः, कृतम्, कृतेन, कृताय, कृताव, कृतस्य, कृते, कृता कृतान् कृतैः कृतेभ्यः कृतेभ्यः कृतानाम् कृतेषु ( पुल्लिङ्ग) कृतवन्तः कृतवान्, कृतवन्तम् कृतवतः कृतवता, कृतवद्भिः कृतवते, कृतबद्धयः कृतवतः कृतबद्भयः कृतवतः कृतवति, (प्रथमा ) (द्वितीया ) (तृतीया ) (चतुर्थी ( पञ्चमी) (पष्ठी ) ( सप्तमी) कृतवताम् कृतवत्सु एवमेव अन्यानि रूपाणि स्त्रीलिङ्गे नपुंसकलिङ्गे च भविष्यन्ति । सर्वाणि रूपाणि ८४ भविष्यन्ति । - (२) व्याख्या - द्विवचनस्य निस्सारणे 'डुकृञ्' धातोः चतुर्लकारेषु

  • ४० रूपाणि भविष्यन्ति । अनेन प्रकारेण सर्वयोगः ३२४ भवति

अर्थात् २५१० रूपा स्थाने केवलं ३०४ रूपाणि भविष्यन्ति, यानि कश्चिद अपि पुरुषः सत्तुं शक्नोति इवें सर्वा मस्तसाः अस्मिन् परिणामे आगमिष्यन्ति यद मानिस - धनानि आवश्यकानि सन्ति ।