पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८४) एवमेव परसवर्णविकल्पे अनुस्खा विशिष्टस्य रूपाणि । चिकीर्षाम्बभूवे, चिकीर्षाम्बभूवाते, चिकर्षािम्बभूविरे । चिकीर्षाम्चभूविषे, चिकीर्षांम्वभूविवाथे, चिकीर्षाम्बभूविद्वे । चिकीर्षाम्बभूवे, चिकीर्षास्वभूविवदे, चिकीर्षाम्वभूविमद्दे । एवमेव परसवर्णविकल्पपक्षे अनुस्वार विशिष्टस्य रूपाणि । चिकीर्षामासे, चिकीर्पामासाते, चिकीर्षामासिरे चिकोर्षामासिवे चिकीर्पामासिषे, चिकीर्पामासाथे, चिकीर्षामासे, चिकोषमासिवहे, चिकीर्षामासिमहे (लुट्) चिकीर्पितारौ, चिकीर्पितासाथे, चिकीर्पितास्वदे, चिकीर्पिता, चिकीर्पितासे, चिकीर्पिता हे, चिकीर्पिप्यते, चिकोर्पिष्य से, चिकीर्पिप्ये, चिकीर्यताम्, चिकीप्यस्व, चिकोर्ध्य, , अचिकीपर्यंत, अविकोपर्यथाः, अचिकीये, (लुट्) चिकीर्पिप्यते, चिकीर्पिष्येथे, चिकीर्पिण्यावदे, (लोट्) चिकोर्ष्यताम्, चिकीर्ष्यथाम्, चिकीपर्याव है, (लड्) अचिकीताम्, अनिकीपयेथाम् भचिकीर्यावाह, चिकीर्षितारः चिकीर्षिताध्वे चिकीर्षितास्महे विकीपिण्यन्ते चिकीर्पिष्यध्ये विकीर्पिष्यामहे चिकीर्पिर्ण्यन्ताम् चिकीर्ष्यध्वम् चिकार्यामहै अत्रिकीर्ण्यन्त अचिकीयध्वम् अचिकीर्ष्यामहि