पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
किरातार्जुनीये


कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने।
इदं जिघत्सामपहाय भूयसीं न सस्यमभ्येति मृगीकदम्बकम् ॥३३॥

  कृतेति ॥ जितबर्हिणध्वनौ । केकानुकारिणीत्यर्थः। एतेन षड्जस्वरप्रायं गायन्तीति गम्यते । यथाह मातङ्ग:--'षड्जं मयूरो वदति' इति । गाः पान्तीति गोपास्तेषां भार्या गोप्यः । 'आतोऽनुपसर्गे कः' इति कप्रत्ययः । 'पुंयोगादाख्यायाम्' इति ङीप् । ता एव जनः। सुरक्तो मधुरकण्ठो यो गोपीजनो वल्लवीजनस्तस्य गीतनिःस्वने गाने कृतावधा- नमेकाग्रचित्तमिदं पुरोवर्ति मृगीकदम्बकं कर्तृ भूयसीमतिमहद्वीं जिघत्सामत्तुमिच्छाम् । अदेः सन्नन्तादुप्रत्ययः । 'लुङ्सनोर्धस्लृ' इति घस्लादेशः । अपहाय हित्वा सस्यं नाभ्येति नोपैति । गीतासक्त्त्या क्षुधामपि न गणयतीत्यर्थः ॥

असावनास्थापरयावधीरितः सरोरुहिण्या शिरसा नमन्नपि ।
उपैति शुष्यन्कलमः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुताम्॥३४॥

  असाविति ॥ शिरसाग्रेण मूर्ध्ना च नमन्प्रणमन्नप्यनास्थापरयानादरपरया सरोरुहि- ण्यावधीरितोऽवज्ञातः । अम्भसा । सहचरभूतेनेति भावः । शुष्यन्नसौ कलमः शालिविशेषः । मनोभुवा तप्त इव कामार्त इव । अभिपाण्डुतामुपैति । अत्रानास्थापरयेति प्रकृतसरोरुहिणीविशेषणसामर्थ्यांदप्रस्तुतनायिकाप्रतीतेः समासोक्तिः। उत्तिष्ठमानायाः सरोरुहिण्याः प्रतीयमानया नायिकया शुद्धभेदेऽप्यभेदलक्षणातिशयोक्तिमहिम्ना- वधीरणक्रियासंबन्धान्निर्वहन्ती मनोभुवा तप्त इवेत्युत्प्रेक्षानिर्वाहिकेत्यतिशयोक्त्यनुप्रा- णितसमासोक्त्युपमयोरङ्गाङ्गिभावेन संकरः ॥

अमी समुद्भूतसरोजरेणुना हृताहृतासारकणेन वायुना ।
उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुमलं शिलीमुखाः॥३५॥

  अमी इति ॥ समुद्धूतसरोजरेणुनेति सौरभ्योक्तिः । हृतासारकणेनोपात्ताम्बुकणेनेति शैत्योक्तिः। 'धारासंपात आसारः' इत्यमरः । वायुना हृता आकृष्टा अमी शिलीमुखा भृङ्गाः । आपदामुपागमे राजादिभयागमे दुश्चरिता दुष्टकर्माणश्चौरादय'इच । गम्यत इति गतिं गन्तव्यदेशम् । 'देशोपायगमे गतिः' इति वैजयन्ती । निश्चेतुं नालं न समर्थाः । एकत्र वायोः सार्वत्रिकत्वेनोपादानादनिश्चयादन्यत्र भयान्धत्वादिति भावः।।

मुखैरसौ विद्रुमभङ्गलोहितैः शिखाः पिशङ्गीः कलमस्य बिभ्रती।
शुकावलिर्व्यक्तशिरीषकोमला धनुश्रियं गोत्रभिदोऽनुगच्छति ॥३६॥

  मुखैरिति ॥ विद्रुमभङ्गलोहितैर्मुखैः पिशङ्गीः पिशङ्गवर्णाः कलमस्य शिखाः शाल्यग्राणि बिभ्रती व्यक्तशिरीषकोमला विकसितशिरीषसवर्णासौ शुकावलीर्गोत्रभिद इन्द्रस्य धनुषः श्रियमनुगच्छत्यनुकरोति।नानावर्णत्वादिन्द्रधनुरिवाभातीत्युपमालंकारः॥