पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

किरातार्जुनीयस्य विषयानुक्रमः ।


विषयः ।


१ युधिष्ठिरेण वनेचरस्य समागमः । तत्कृतं दुर्योधनस्य राजनीतिनैपुण्यवर्णनम् । वनेचर- गमनम् । युधिष्ठिरं प्रति द्रौपदीवाक्यम् ।

२ युधिष्ठिरं प्रति भीमसेनवचनम् । भीमसेनं प्रति युधिष्ठिरवाक्यम् । पाण्डवैसमीपे व्यास- मुनेरागमनम्। पाण्डवकृतमुनिसत्कारवर्णनम् ।

३ व्यासमुनिस्वरूपवर्णनम् । मुनिं प्रति युधिष्ठिरवचनम् । युधिष्ठिरं प्रति मुनिवचनम् । अर्जुनं प्रति मुनिकृतो विद्योपदेशः । तपश्चर्यार्थं निदेशश्च । मुनिगमनम् । अर्जुनस्य गमनोपक्रमः । पाण्डवानां भाव्यर्जुनवियोगेन वैमनस्यम् । अर्जुनकृतं द्रौपदीविलोकनम् । अर्जुनं प्रति द्रौपदीवाक्यम् । व्यासाज्ञप्तेन गुह्यकेन सहार्जुनस्येन्द्रकीलं नाम हिमालयपादविशेषं प्रति प्रस्थानम् ।

४ कविकृतं शरद्वर्णनम् । गुह्यककृतं शरद्वर्णनम् । हिमाद्रिविलोकनम् ।

५ हिमाद्रिवर्णनम् । अर्जुनस्य तन्मूले प्राप्तिः । गुह्यकगमनम् ।।

६ इन्द्रकीलेऽर्जुनस्यारोहणादिवर्णनम् । तत्रार्जुनस्य तपश्चर्यारम्भः । तपोवर्णनम् । इन्द्रकील- वनरक्षकैरिन्द्रसमीपे गत्वा कृतमर्जुनस्य तपोऽतिशयवर्णनम् । अर्जुनतपोविघ्नार्थं गन्तव्यमित्यप्सरोगणं प्रति शक्रनिदेशः ।

७ गन्धर्वैः समेतस्याप्सरोगणस्य सविलासगमनादिवर्णनम् । इन्द्रकीलपर्वते प्राप्तानां तेषां रथमजादिसमेतस्य तच्छिबिरस्य संनिवेशादिवर्णनम् ।

८ गन्धर्वाणामप्सरसां च पुष्पावचयक्रीडावर्णनम् । सलिलक्रीडावर्णनम् ।

९ सायंकालवर्णनम् । चन्द्रोदयवर्णनम् । सुरतवर्णनम् । पानगोष्ठीवर्णनम् । पुनरपि संक्षेपेण सुरतवर्णनम् । संक्षेपेण प्रभातवर्णनम् ।

१० अर्जुनप्रलोभनार्थभप्सरसां तत्समीपे गमनवर्णनम् । अर्जुनवर्णनम् । वर्षादिऋतुवर्णनम् । अर्जुनं विलोक्याप्सरसां चेष्टावर्णनम् । आसां प्रयासवैफल्यवर्णनं च ।

११ अर्जुनाश्रमे मुनिरूपधारिण इन्द्रस्यागमनम् । इन्द्रार्जुनयोः संवादः । इन्द्रेण प्रत्यक्षीभूयार्जुनं प्रति शिवाराधनमादिष्टमिति वर्णनम् ।

१२ शिवाराधनार्थमर्जुनकृतस्य तपसो वर्णनम् । अर्जुनतपसां भृशं तप्तानां सिद्धतापसानां शिव-