पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
किरातार्जुनीये


सृजन्तमाजाविषुसंहतीर्वः सहेत कोपज्वलितं गुरुं कः।
[१]रिस्फुरल्लोलशिखाग्रजिह्वं जगज्जिघत्सन्तमिवान्तवह्निम्॥२०॥

सृजन्तमिति ॥ आजौ रण इषुसंहतीर्बाणसङ्घान्सृजन्तं वर्षन्तं कोपज्वलितमत एव परिस्फुरन्त्यो लोलाश्च शिखाग्राण्येव जिह्वा यस्य तं तथोक्तं जगल्लोकं जिघत्सन्तमत्तु- मिच्छन्तम् । अदेः सन्नन्ताच्छतृप्रत्ययः। 'लुङ्सनोर्घस्लृ' इति घस्लादेशः। अन्तवह्निं कालाग्निमिव स्थितं गुरुं द्रोणं वो युष्माकं मध्ये कः सहेत सोढुं शक्नुयात् । न को- ऽपीत्यर्थः । 'शकि लिङ् च' इति शक्यर्थे लिङ् ॥

निरीक्ष्य संरम्भनिरस्तधैर्यं राधेयमाराधितजामदग्र्यम् ।
असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योरपि पक्षपातः ॥२१॥

निरीक्ष्येति ॥ संरम्भेण कोपेण निरस्तं त्याजितं धैर्यं निर्विकारचित्तत्वं येन तं तथोक्तत्म्। आटोपेनैव परधैर्यापहारिणमित्यर्थः । आराधितजामदग्र्यं शुश्रूषितभार्गवम् । जामदग्र्यादधिगतास्वरहस्यमित्यर्थः। राधेयं राधासुतंकर्णम् । 'स्त्रीभ्यो ढक्' । निरीक्ष्य मृत्योरप्यसंस्तुतेष्वपरिचितेषु । 'संस्तवः स्यात्परिचयः' इत्यमरः । भयेषु प्रसभं पक्ष पातः परिचयो जायेत । मृत्युरप्यस्माद्विभीयात्किमुतान्य इति भावः। संभावनायां लिङ्। अत्र जनिक्रियापेक्षया समानकर्तृकत्त्वाभावेऽपि पक्षपातक्रियापेक्षया तत्संभवा- न्निरीक्ष्येति ल्यब्निर्देशः। 'समर्थनीयः प्रधानोपसर्जनभावस्त्वप्रयोजकः' इति व्यक्ति- विवेककारः । अत्र भयसंबन्धरहितस्य मृत्योर्भयसंबन्धाभिधानादसंबन्धे संबन्धरूपा- तिशयोक्तिरलंकारः॥

अथानन्तरं करणीयमागमनप्रयोजनं च युग्मेनाह---

यया समासादितसाधनेन सुदुश्चरामाचरता तपस्याम् ।
एते दुरापं समवाप्य वीर्यमुन्मूलितारः कपिकेतनेन ॥ २२ ॥

ययेति ॥ यया विद्यया करणेन सुदुश्चरामतिदुष्करां तपस्यां तपश्चर्याम् । 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' इति क्यङ् । 'अ प्रत्ययात्' इति स्त्रियामप्रत्ययः। आचरता । पशुपतिं प्रति तपः कुर्वतेत्यर्थः । अतएव समासादितं प्राप्तं साधनं पाशुपता- स्त्ररूपं येन तेन । कपिर्हनुमान्केतनं चिह्नं यस्य तेन । अर्जुनेनेत्यर्थः । दुरापमन्यस्य दुर्लभं वीर्यं तेजः समवाप्य । एते पूर्वोक्ता भीष्मादय उन्मूलितार उन्मूलयिष्यन्ते । उन्मूलयतेर्ण्यन्तात्कर्मणि लुट् । अत्र चिण्वदिडागमेऽपि तस्य 'असिद्धवदत्राभात्' इत्यसिद्धत्वात् 'णेरनिटि' इति णिलोपः । तन्निमित्तस्यैव अर्निटि' इति निषेधात् । उक्तं च-'चिण्वद्वृद्धिर्युक्च हन्तेश्च धत्वं दीर्घश्चोक्तो यो मितां वा चिणीति । इट् चासिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती ॥' इति ।।


  1. 'परिभ्रमत्' इति पाठः